पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ८ख. ] कम प्रदीपः । मुखेनैव धमेदग्निं मुखाडेऽषोऽध्य जायत । नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत् ॥१५॥ नवमः खण्डः । परिशिष्टप्रकाश: । स्फाः खजाकारो यज्ञपावविशेषः । व्यजनादिनेत्यादिपदं वस्त्रादि- ग्रहणार्थम् ॥ १४ ॥ केन तर्हि धमेदित्यत आह । मुखेनैव ज्वालयेत् । हि यस्मादेषोऽग्निर्मुखादध्यजायत । तथाच पुरुषसूक्तम् । मुखादग्निरजायतेति । अधौति अग्ने श्रेष्ठता- जन्मन: । उत्तमाङ्ग मुखस्थानत्वात् । यत्तु नाग्निं मुखेनोपधमे निषेधवचनं, तलौकिकेऽग्नौ योजयन्ति न तु संस्कृत इति ॥ १५ ॥ नवमः खण्डः । प्रभा । दिभिर्न कार्यं न कुर्य्यात् । स्माः खजाकारोयज्ञपावविशेषः । प्रसिद्धमन्यत् । एवं व्यजनादिना अग्निधमनं न कुर्य्यात् । कुर्य्या- हा व्यजनादिना इति पाठे व्यजनादिना अग्निधमनं विधीयते । अयमेव पाठो बहुषु पुस्तकेषु दृश्यते । नारायणापाध्यायेन तु न कुर्य्यात् व्यजनादिना इति पठितम् ॥ १४ ॥ मुखेनैके इति । एके आचाव्या मुखेनाग्निं धमन्ति । नारा- यणोपाध्यायेन तु मुखेनैव धमेदग्निमिति पठितम् । सुखे- नाग्निधमने हेतु: मुखाइौति । यस्मादेषोऽग्निः प्रजापतेर्मुखा