पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः | परिशिष्टप्रकाशः | । होमस्तदा कंसेन चरस्थाल्या सुवेश वे वेति सूत्रोतकंसादिक- माहुत्यधिकरणम् । सा चाइति: सुवपूरपरिमाला एव च होमोदेवतीर्थेन हविर्भातापादकाङ्गारयुक्तेऽलिलिहानो कार्य इति । रसादिना चेदित्यपपाठ: । हविराधारपाणि साहचर्य्यविरोधात् । यच्च गद्यव्यासवचनम् | उत्तानकरपञ्चाङ्ग- स्वग्रैर्बलिं हरेत् । हृषचक्राबारेणोत्तानाङ्गुष्ठाङ्गुलियाग्रपर्वमावं प्रपूर्ण जुहुयात् । सहोभिलीयेतरविषयं, गोभिलीयानामप्य सम्भव- विषयम् । [ १प्र. ८ख. ] “आर्द्रामलकमानेन कुर्य्याडोमहविर्बलीन् । प्राणाहुतिबलिञ्चैव मृदं गात्रविशोधनीम्” # इत्येतस्याप्येषैव व्यवस्था ॥ ११ ॥ प्रभा । सुवेण वे वा" इति गोभिलस्वानुसार यदि कंसादिना इयते, तदा सुवपूरपरिमाया चाहुतिर्भवति । सर्व्वत्र देवेन तीर्थेन हवियते । तच हवनं शोभनाङ्गारयुक्त हविषोभमतापादका- द्वारइति यावत् । स्वर्चियि शोभनार्थिर्युक्ते अम्मी कार्यम् । परिमाणान्तरं गोभिलीयव्यतिरिक्तविषयम् ॥ ११ ॥

गर्मव्यासवचनम्, इति क पुस्तके पाठः | १८