पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदोषः । पाण्याहुतिदशपर्वपूरिका कंसादिना चेत् सुवपूरमात्रिका | दैवेन तीर्थेन च हयते हविः खङ्गारिणि खर्चिषि तच्च पावके ॥ ११ ॥ [ १प्र. ८ख. ] परिशिष्टप्रकाशः । TAP षष्टिकाख्याः स्मृता आनुकल्पिका इति यावत् । माषकोद्रव- गौरसर्षपादीन् मुहकलायगोधूमाद्यभावेऽपि वर्जयेत् । एसेन मुहादयः आपत्कल्पिका इत्युक्तं भवति । आदिपदेन राजमाषा- दीनां ग्रहणम् । गोभिलभाष्यकता तु, कोरादीनिति पठितं व्याख्यातच कोरोवट इति ॥ १० ॥ -- अङ्गुलीनां हादशपर्व्वाणि यया पूर्खन्ते तावत्परिमाणा पाण्याहुतिः कार्य्या | हविष्याभावे: दधिपयोयवागूभिर्यदा प्रभा । व्यक्तीकरोति हविष्येषु इति । हविष्येषु मध्ये यवाः श्रेष्ठाः, व्रोहयः तदनु तलमा: अनुकल्पा इत्यर्थः । व्रीहिः शरत्पकधान्यम् । सर्वेषामलामेऽपि माषादीन् वर्जयेत् । माष: समीधान्य विशेषः । कोद्रवः कोरदूषः । गौर: खेतसर्षपः । आदिपदात् राज: माषादीनां ग्रहणम् । कोरादीनिति पाठे कोरोवटः । एवञ्च माषादिनिषेधात् मुद्रादय आपत्कल्पा इत्युक्तं भवति ॥ १० ॥ ..

पाण्याहुतिरिति । अङ्गुलीनां हादशपर्व्वाणि यावता पूर्यते तावत्परिमाया पाण्याहुतिः कर्त्तव्या । "कंसेन वा चरुस्थास्या वा