पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 कम्प्रदीपः । वर्हिः पर्युक्षणश्चैव वामदेव्यजपस्तथा । कृत्याहुतिषु सर्व्वामु त्रिकमेतन्न विद्यते ॥ ८ ॥ हविष्येषु यवामुख्यास्तदनु व्रीहयः स्मृताः । माषकोद्रवगौरादीन् सर्वालाभेऽपि वर्जयेत् ॥१०॥ [ १प्र. ८ख. ] परिशिष्टप्रकाशः | होमवात् स्तरणपरिष्योर्निवृत्तिरिति । अतएकसाध्येष्ववर्हि:- खिति गृह्यान्तरम् ॥ ८॥ अभिचारहोमेषु सर्वेषु वर्हिरादित्रिकं नास्ति । अतो न कर्त्तव्यमिति ॥ ८ ॥ - अथ हविष्यस्थावस्याग्नौ जुहुयात् – इति सूत्रो हविष्यं सष्टयति । हविष्यमध्ये यवाः श्रेष्ठाः प्राथमिककल्पा इत्यर्थः । तदनन्तरं । प्रभा । यानि सायंप्रातमादौनि गोभिलेनोक्तानि, तेषु स्तरणं न भवति न कार्य्यमित्यर्थः । तथा "परिधोनप्येक कुर्व्वन्ति" इति गोभिल- स्त्रोक्तान् परिधोनपि तेषु वर्ज्जयेत् । तत्वहेतुः, एककार्य्यार्थमाध्य त्वादिति । यथा स्तरणस्य होमकार्य्यार्थं परिवेष्टनं साध्यं, तथा परिधीनामपि । अतः स्तरणवत् परिधोनपि वर्जयेत् ॥ ८ ॥ वहिरिति । वर्हिःस्तरणं, पर्युचणं अदितेऽनुमन्यस्त्र इत्यादि मन्त्रैर्यदुक्त, वामदेव्यजपथ, एतत्वयं सर्वेष्वभिचारहोमेषु नास्ति ॥८॥ अथ हविष्यस्थानस्याग्नौ जुहुयादिति गोभिलसूत्रोक्तं हविष्यं