पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. टख. ] कप्रदीपः । पर्युचणन्तु सर्वत्र कर्त्तव्यमदितेन्विति । अन्ते च वामदेव्यस्य गानमित्यथवा त्रिधा ॥ ६ ॥ अहोमकेष्वपि भवेद्यथोक्तं चन्द्रदर्शने । वामदेव्यं गणेष्वग्ने बल्यग्ने वैश्वदेविके ॥ ७ ॥ १३३ परिशिष्टप्रकाश: । पक्षणमन्ते च वामदेव्यगानं सर्व्वव चिमहो मेष्वपि कुर्य्यात् । अथवा गानाशक्ती विधा कया न इत्यादि पठेत् । गानङ्गुर्खा हचस्त्रिधेति वा पाठः । तदा व्यक्तएवार्थः । शेषं सुव्यक्तम् ॥ ६ ॥ 'होमरहितेष्वपि कर्मसु वामदेव्यं भवेत् । यथा, चन्द्रदर्शने प्रभा । पातोऽसीत्यादिको मन्त्रो वैरूपाचः । प्रपदतु तपच तेजश्येत्या- दिको मन्त्रः । यद्यपि काम्येष्वत जईमित्युपक्रम्याभिधानात् काम्येषु प्रपदवरूपाचजपो विहितः नित्यायेमे सायंप्रातमादयः, तथापि सोप्यन्तोहोमादिवत् काम्यस्यापि चिप्रहोमस्य सम्भवात्. पूर्व्येषु चैके इति सूत्रेण निव्वेष्वपि तस्य पक्षप्राप्तत्वाच्च तनिषेधो- नानुपपत्रः ॥ ५॥ J पर्युचपन्विति । सर्वत्र चिप्रहोमेष्वपि अदितेऽनुमन्यस्त्र इत्यादिमन्त्रेण पक्षणं, कर्मान्ते वामदेव्यगानश्च कर्त्तव्यम् । अथवेति गानायको यासु ऋतु वामदेव्यं गौयते, ताऋच: विधा पठनीया: । गानं कुर्य्याचस्त्रिघेति पाठे व्यक्त एवायमर्थः ॥ ६ ॥ होमकेष्वपीति । होमरहितेष्वपि कम्मंस वामदेव्य- 3