पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । परिशिष्ट प्रकाशः । इति । ननु सायं प्रातर्विहितचिप्रहोम एव अग्निमुपसमाधाय- परिसमूह्येत्यादिना सुत्रेण परिसमूहनमुक्तम् । सत्यम् । किन्तु तदमन्त्रक विक्षिप्तायवाना मेकीकरण मात्रमुक्तम् । अयं तु स मन्त्रकस्य प्रतिषेध इत्यविरोध ॥ ५ ॥ १३२ [ १प्र. ८ख. ] प्रभा । इयन्ते इति चिप्रहोमा: सायंप्रातमादयः । तेषु क्षिप्रहोमेषु इमं स्तोममिति टचेन परिसमूहेत् इति गोभिलस्त्रोक्तं समन्त्रकं परिसमूहनं हिजो न कुर्य्यात् । यत्तु गोभिलेन अग्निमुपसमा धाय परिसमूह्य इति सूत्रेय सायंप्रातहोंमे परिसमूहनमुक्त, तदमन्वकं विक्षिप्ता नामन्यवयवाना मेकीकरणमात्र मिति न विरोध: । तथाच ग्टह्यान्तरम्, - -- "एकसाध्येष्ववर्हिस न स्यात् परिसमूहनम् । नोदगासादनञ्चैव चिमहोमा हि ते स्मृता : " # • एकसाध्येष्विति वचनात् सायंप्रातर्होमादिक्षिप्रहोमेषु ब्रह्मस्थापन- मपि न कर्त्तव्यम् । तथाच ह्यासंग्रह:- "राकानी पिटयज्ञे च ब्रह्माणं नोपकल्पयेत् । सायं प्रातय होमेषु तथैव बलिकमसु” || तथा चिपहोमेषु वैरूपाचप्रपदौ च न जपेत् । तो च, वेरूपाक्षः पुरस्ताडोमानां काम्येषु च प्रपदः इति गोभिलसूत्रोक्तो । तत्र विरूपाचशब्दयुक्तः भूर्भुवः स्वरोम् महान्तमामानं प्रपद्ये विरु