पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः | रजोनौहारधूमाभ्रवृक्षाग्रान्तरिते रवौ । सन्ध्यामुद्दिश्य जुहुयाइतमस्य न लुप्यते ॥ ४ ॥ न कुर्य्यात्चिग्र होनेषु डिजः परिसमूहनम् । वैरुपाक्षञ्च न जपेव्यपदञ्च विवर्ज्जयेत् ॥ ५ ॥ [ १प्र. ९ख. ] परिशिष्ट प्रकाश: । उदयास्त मयादर्शने यत्कार्यन्तदाह - पांशप्रभृतिभिराच्छादिते सूर्ये सन्ध्याकालमाकलव्य जुहुयात् । एवमप्यस्य सायंप्रातर्होमनियमरूपव्रतलोपो न भवतीति ॥ ४ ॥ चित्रहोमेषु होटमात्रसाध्येषु अब्रह्मकेषु सायं प्रातः सोयन्ती- होमादिषु, ब्राह्मण इमं स्तोममर्हते इत्यादिसमन्त्र कपरिसमूहनं न कुर्य्यात् । विरूपाचप्रपदजपौ च त्यजेत् । प्रपदश्च तपश्च तेजश्व श्रद्दा च हौश्चेत्यादिमन्त्रः । तथाच गृह्यान्तरम्,- “एकसाध्येष्ववर्हिः सु न स्यात्परिसमूहनम् । नोदगासादनञ्चैव चिप्रहोमा हि ते मता:” ॥ - प्रभा । रवेरुदयास्तमययोरदर्शने यत् कर्त्तव्यं, सदाह रजोनीहा- रेति । पांशुभिर्हिमे मेघैर्वृाय खावाच्छादित सति सन्ध्यां सन्ध्याकालमुद्दिश्याकलय्य जुहुयात् । एवं जुह्वतोऽस्य सायंप्रात- होमरूपो नियमो न लुप्यते ॥ ४ ॥ अथेदानीं चिप्रहोमेषु विशेषमाह न कुर्य्यादिति । तिमं