पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ८ख 1.] कम्प्रदीपः । प्रभा । तथा, होमादयः चिमं हयन्ते इति व्युत्पत्या चिमहोमाः कष्यन्ते । अचभङ्गे नडविमोचे यानविपर्थ्यासेऽन्यास चापत्सु यमेवाग्निं हरन्ति तमेवोपसमाधाय व्याहृतिभिर्हत्वाऽन्यद्रव्यमाहत्य व ऋते चिदमिश्रिय इत्याज्य शेषेणाभ्यजेत् इति गोभिलतूत्रेण प्रच भङ्गनदविमोचादिविपदि तत्समाधानार्थं योहोमो विहितः, यश्च पौर्णमास्यां रात्रावविदासिनि इदे नाभिमात्रमवगाह्याचत- तण्डुलान् ऋगन्तेष्वास्येन जुहुयात् स्वाहेत्युदके इति गोभिल- सूत्रेण जलहोम उक्तः, आदिपदात् यश्च पदवहोमः, तथा, याः सोमरसाहुतयः, सर्वेष्वेतेषु होमेषु याज्ञिकैरिमोन क्रियते । अव्याहुतिष्विति पाठे अभिचाराहुतिष्वित्यर्थः ॥ २३ ॥ २४ ॥ इति अष्टमः खण्ड: ।