पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः परिशिष्टप्रकाशः | नाभिमात्रमवगाह्म अक्षततण्डुलान् ऋगन्तेष्वास्येन जुहुयात् स्वाहेत्युदके इत्यनेन सूत्रेण मुखेन यवमियतण्डुलानां वृक्ष इत्यादिपञ्चर्चस्य प्रथमया ऋचा भूमिकामस्य जलहोम उक्तः । याच सोमरसाहुत यस्ता स्विमविधिर्न भवति । अचो रथावयव- विशेषः । अव इस विधिनिवृत्तिरित्यभिदधता पर्छुदासोऽयमित्य- म् । न तु निषेधविधिः । येनाचभङ्गादिविषये विहित- निषेधत्वादिष्य विकल्प: स्यादित्यापाद्यम् । जलहोमादीत्यादि- पदेन पदवचित्याधारहोमानां ग्रहणम् । तथा च श्रुतिः । प जुहोति वर्मनि जुहोतीति । स्मृतिश्च - “लौकिके वैदिके वापि हुतोच्छिष्टे जले चितौ । वेखदेवश्च कर्त्तव्यः पञ्चसूनापनुत्तये ॥ इति ॥ २४ ॥ [ १प्र. ८ख. ] अष्टमः खण्ड: । प्रभा । स्त्रेण गोभिलेनोकं तेषु तसदृशेषु अन्येष्वपि क्षिप्रहोमेषु । द्विविधाः किल होमा याशिकप्रसिद्धाः, तन्त्रहोमाः चिम- होमाय | ये किल होमा: परिसमूहनवर्हिरास्तरणाद्य विस्तार- युक्तास्ते तन्त्रस्येतिकर्त्तव्यताकलापस्य योगात् तन्त्रोमा इत्यु- ते। ये च तथाविधाङ्गविस्तारयुक्ता न भवन्ति, तइमे सायंप्रात-