पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ख. ] कम्प्रदीपः । अक्षभङ्गादिविपदि जलहोमादिकमणि । सोमाहुतिषु सर्व्वासु नैतेष्विमी विधीयते ॥२४॥ अष्टमः खण्डः । १२५ परिशिष्टप्रकाशः । सोमन्त्रोनयनादेः प्रधानत्वात् । तथा द्विविधा होमास्तन्त्र होमाः चिपहोमाथ याज्ञिक प्रसिद्धाः । तत्र चित्रहीमा: चिमं हयन्ते इति व्युत्पत्या सायंप्रातहमादयः । तन्त्रहोमाय परिसमूहन- वर्हिःस्तरणाद्यङ्ग विस्तारयुक्ताः । तत्र ये समिइविष्कास्तन्त्र होमाः, यश्च सुखप्रवायें सोप्यन्तीहोमः येषां च वैश्वदेवसायंप्रातमा- दीनामेतदिमाख्यं द्रव्यं पञ्चादथेमानुपकल्पयत इत्यनेन सूत्रेणोकं, तेषु तत्सदृशेषु च चिप्रहोमेषु इस्य निर्वृत्तिर्भवेदिति ॥ २३ ॥ ऊढ़ाया यानेन वरेण नयनं ग्टह्योक्तम् । तत्राचभङ्गेऽनडुद् विमोचे यानविपर्यासेऽन्यास चापलु यमेवाग्निं हरन्ति तमेवोप- • समाधाय व्यातिभिर्दुत्वा अन्यद द्रव्यमाहत्य यऋतंचिदभिश्रिय- इत्या ज्यशेषेणाभ्यवेदिति स्वेणाक्षभङ्गादियानविपदि तत्समाधा- नार्थं योहोमोविहितः, यश्च पौर्णमास्यां रात्रावविदासिनि दे प्रभा । हाभ्याम् | ये किल सोमन्तोन्वयनचूड़ाकरणादिकर्णाङ्गभूताः होमा, ये समिइविष्कास्तन्त्र होमाः, यञ्च आसन्त्रप्रसवाया बध्वाः सुखप्रसवार्थं सोप्यन्तीहोमः, येषाञ्च वैश्वदेवसायंप्रातमादीना- मुपरि परस्तात् एतदिमाख्यं द्रव्यं, अधेयानुपकस्पयते, इति