पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । [ १ प्र. ८ ] प्रादेशान्नाधिका नोना न तथा स्यादिशाखिका । न सपर्णा न निवर्या होमेषु च विजानता ॥ १८ ॥ प्रादेशदयमिध्मस्य प्रमाणं परिकीर्त्तितम् । एवंविधाः स्युरेवेह समिधः सर्वकर्मसु ॥ १८ ॥ १२२ परिशिष्टप्रकाश: । देवेंत्रण समित्यादेशादधिका न्यूना वा, तथा विविधशाखा- युक्ता, सपना, घुणादिक्षुणतयाऽतिजीर्णा, होमविषये विजानता न ग्राह्या । अन्ये तु विशाखा विनिर्गतशाखा, तत्प्रभवा विशखिकेत्याहुः ॥ १८ ॥ अथेमानुपकल्पयते खादिरान् पालाशान् वा इति सूत्रोता. निमान् स्पष्टीकरोति । पूर्वाई निगदव्याख्यातम् । यद्यपि सूत्रे प्रभा । प्रादशादिति । दैर्घ्येण प्रादेशपरिमाणणदधिका न्यूना च, विविधशाखायुक्ता, पत्रसहिता, घुणादित्तुषतया निर्वीर्य्या च, समित् विज्ञानता होमेषु न ग्राह्या गृह्या संग्रह:- "अक्कशा चैव न स्थला अशाखा चापलालिनी । सक्षोरा नाधिका न्यूनाः समिधः सर्व्वकामदा: " || " इति ॥ १८ ॥ अथेमानुपकल्पयते खादिरान् पालाशान् वा इति गोभिल- सूत्रोक्तानिष्मान् स्पष्टयति प्रादेशइयमिति द्वाभ्याम् । प्रादेशडय-