पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ८ख. ] कप्रदीपः । नाङ्गुष्ठादधिका ग्राह्या समित् स्थूलतया क्वचित् । न वियुक्ता त्वचा चैव न सकोटा न पाटिता ॥ १७ ॥ परिशिष्टप्रकाशः । समिधमाधायानुपर्युक्षेदिस्त्रोतां समिधं परिमाणादिनियमेन व्यक्तीकरोति। अङ्गुष्ठाधिकस्थूला क्वचिदपि कम्मणि मित्र ग्रहीतव्या । तदूना तु स्थौल्येन ग्राह्यैव । शेषं सुगमम् ॥ १७ ॥ प्रभा । द्रव्यमाचार्यैः क्रियतें । मन्त्रस्य देवतायाश्चानादेशे प्रजापतिरिति सिराह| यद्यपि धातुखरूपेऽर्थे शितपोविधिं शाब्दिकाः स्मरन्ति, तथापि इतिकर्त्तव्यताविधेर्यजतेः पूर्व्ववत्त्व मिलि ईचते- नशिब्द मिति चैवमादिपारमर्शप्रयोगदर्शनाद् भावेऽपि तस्थ विधिर्मन्तव्यः । अतएव न्यायाचारपि,- - “स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपा स्तिमसावत्र परमात्मा निरूप्यते” | इति प्रयुक्तम् ॥ १६ ॥ समिधमाधायानुपयुच्य इति गोभिलस्वोक्तां समिधं व्यक्तो- करोति नाङ्गुष्ठादिति द्वाभ्याम् | होमेषु इति विजानता इति च पददयमुत्तरलोकस्यमवाप्यन्वेति । स्थूलतया अङ्गुष्ठादधिका त्वचा विनिर्मुक्ता कोटसहिता विपाटिता समित् केषुचिदपि होमेषु विजानता न ग्रहोतव्या । अङ्गुष्ठादूनस्थूला तु न निविदा ॥ १७ ॥ ३