पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ८ख. ] कम प्रदीप: 1 समिधोऽष्टादशेमस्य प्रवदन्ति मनीषिणः । दर्शे च पौर्णमासे च क्रियास्वन्यासु विंशतिम् ॥२०॥ समिदादिषु होमेषु मन्त्रदैवतवर्जिता । पुरस्ताञ्चोपरिष्टाञ्च इन्धनायें समिद्भवेत् ॥ २१ ॥ १२२ परिशिष्टप्रकाशः । अये मानिति दर्शपौर्णमासौ प्रकृत्योक्तम्, तथापीह गृह्योक्तेषु सर्वकर्मसु प्रादेशयमानाः इमाख्याः समिधोभवेयुः । समिध इति संज्ञालिङ्गादेव इमानामप्यग्निस मिन्धनार्थत्व मित्युक्तं भवति ॥१८॥ समिधां समाह । निगदव्याख्यातम् ॥ २० ॥ ब्रह्मचारिणो यत्र सायं प्रातः समिधोमस्ततः प्रभृति सर्वेषु प्रभा । मिध्यस्य प्रमाणं कथितं पूवाचा: । यद्यपि गोभिलेन दर्श पौर्णमासोपक्रमे इमा उक्त्ताः, तथापि एवंविधाः समिध इमाः • इह गृह्योक्तेषु सर्व्वकन्सु भवेयुरेव ॥ १८ ॥ समिध इति । दर्शपौर्णमासयो: इमस्य समिधः अष्टादश संख्यां, अन्यास क्रियासु विंशतिसंख्यां मनीषिणः कथयन्ति। इमस्येति सम्बन्धलक्षणा वा षष्ठी । तदा च अष्टादशविंशति- शब्दौ संख्येववचनौ तत्र च समिध इति सामानाधिकरखेना- ज्वेसि ॥ २० ॥ समिदादिषु इति । ब्रह्मचारिणो यत् सायंप्रातः समिदा- धानमुक्कं तदिह समित्पदेन गृह्यते । समिदादिषु सर्वेषु होमेषु