पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १म. ८ख. ] कम प्रदीपः । ११८ तेषां प्राक्शः कुशैः कार्थ्य: सम्प्रमाजजुहषता | प्रतापनञ्च लिप्तानां प्रचाल्योषीन वारिणा ॥१४॥ प्राञ्चं प्राञ्चमुदगग्ने रुद्गग्रं समोपतः । तत्तथाऽऽसादयेद्रव्यं यद्यथा विनियुज्यते ॥१५॥ परिशिष्टप्रकाशः | तेषां व्यक्तिभेदाइहनां पूर्वाभिमुख मार्जनं कुशैः कार्यम् । तादिजेपवतान्तु तेषामुष्णेन जलेन प्रचालनपूर्व्वमग्नौ प्रता- पनं कार्य्यम् । सम्प्रमार्ग इति वा पाठः ॥ १४ ॥ स्रुवस्तुगादिद्रव्यमुपयोगस निधिक्रमेण स्वसमीपदेशेष्वे कस्मात् - पूर्व्वमेकं ततः पूर्व्वमपरमित्येवं क्रमेणाग्नेरुत्तरतः उत्तर।ग्रं स्थापयेत् ॥ १५ ॥ प्रभा । तेषामिति । व्यक्तिभेदाइहुवचनमन्येषामपि यज्ञपात्राणं संग्रहार्थं वा जुहषता होतुमिच्छता तेषां प्राकश: पूर्व्वाभि- मुख कुभैः सम्प्रमार्ग: सम्यक् प्रकर्षेण मार्जनं कार्य्यम् । सम्प्रमार्ज इति पाठे त्वार्षः प्रयोगः । आज्यादिलिप्तानां तेषामग्नौ प्रतापनञ्च कार्य्यम् । किं त्वा ? उष्णन जलेन प्रचालय ॥ १४ ॥ प्राचं प्राञ्चमिति । अग्नेरुत्तरस्यां दिशि वसविधी विनि योगक्रमेण पूर्व्व पूर्व्व क्रमेण चोत्तराग्रं द्रव्यमासादयेत् । यस्य प्रथमं विनियोगः तत् प्रथममासादयेत्, यस्य तदनु विनियोगः