पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । होमपात्रमनादेशे द्रवद्रव्ये सुवः स्मृतः । पाणिरेवेतरस्मिंस्तु सुचा चात्र न इयते ॥ ११ ॥ खादिरोवाऽथ पार्शोवा डिवितस्तिः सुवः स्मृतः । सुग्वाहुमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः ॥१२॥ परिशिष्टप्रकाशः | कृताधानस्य नानाविधहोमप्रसती प्रथमं तत्परिभाषामाह- द्रवद्रव्याती आहुत्यावारपात्रानुपदेशे मुनिभिः सुवः स्मृतः । द्रवेतराहुतौ पात्रान्तरानुपदेशे पाणिनैव होतव्यम् । उभयत्वैवानु- पदेशे जुड़ा होमो न काव्ये इति । जुहरिति समाख्यावलात् जुह्वा अपि वैकल्पिक होमसाधनत्वशङ्गानिरासायें सुचा चात्र न इयते इत्युक्तम् ॥ ११ ॥ गोभिलोतं सुवं सुचञ्च स्पष्टीकरोति । खदिरमय: पलाश- प्रभा । [ १प्र. ८ख ] ११७ कृताधानस्य यजमानस्य नित्यनैमित्तिकानानाविधा होमा- विहिताः । तत्र परिभाषां तावदाह होमपात्रमिति | होम- साधनपावस्यानादेशे द्रवद्रव्ये हविषि सुवोहोमपाचं स्मृतो मुनिभिः । द्रवद्रव्येतर स्मिंस्तु हविषि पाणिरव होमपात्रम् । अत्र पात्रानादेश सुचा न हयते । स्रुचा न हयते इति वक्षनात् यानिक सम्प्रदायागतोऽयमर्थः इत्युक्तं भवति । सुक् जुहरित्य- नर्थान्तरम् ॥ ११ ॥ स्रुवं सुचच लक्ष्यति खादिर इति । पर्ण: पलाश |