पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । [ १प्र. ८ख ] ततः पूर्णाहुति हुत्वा सर्वतन्त्रसमन्विताम् । गान्दयाद्यज्ञवास्त्वन्ते ब्रह्मणे वाससी तथा ॥१०॥ परिशिष्ट प्रकाश: । ब्रह्मोपवेशनानन्तरं सर्वांधानेतिकर्त्तव्यतायुक्तां पूर्णाहुतिं कृत्वा दर्भजु टिकाहो मान्ते ब्रह्मणे गां वासोदयश्च दयादिति ॥ १० ॥ प्रभा । निःसृते सतोत्यर्थः । रेखोल्लेखनादिरूपं गृह्योक्तं लक्षणसंज्ञकं कन्म कृत्वा तमग्निं तत्त्र प्रणीय समिध्य प्रज्वालय समिधञ्चाधाय ब्रह्मोपवेशनं कारयेत् । समिदाधानानन्तरं ब्रह्मोपवेशनमित्या- धान एवायं क्रमः । तत्रैवाभिधानात् । अन्यत्र तु कर्मक्रमो- गृह्यासंग्रहे गोभिलपुत्रेणोक्तः । यथा - “लेखनाभ्युचणे कृत्वा निहितेऽग्नौ समिद्ददत् । ततो भूमिग्रहं कृत्वा कुर्य्यात् परिसमूहनम् || ब्रह्माणमुपसङ्घल्पा चरुषपणमात्” ॥ इति ॥ ८ ॥ तत इति । तन्त्रमितिकर्त्तव्यता । ततो ब्रह्मोपवेशनानन्तरं सर्वांभिराधाने तिकर्त्तव्यताभिः सहितां पूर्णाहुतिं हुत्वा गृह्योत- यत्रषास्तुनामककर्मणोऽन्ते ब्रह्मणे गां वाससी च दद्यात् ॥ १० ॥ कत्वा, इति पाठान्तरम् |