पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीप ततः शक्ततमा पश्चादासामन्यतमाऽपि या उपेतानां चान्यतमा मन्थेदग्निं निकामतः ॥ ८ ॥ [ १प्र. ८ख. ] जातस्य लक्षणं कृत्वा तं प्रणीय समिध्य च । आधा समिधञ्चैव ब्रह्माणमुपवेशयेत् ॥ ८ ॥ ११५ परिशिष्टप्रकाशः । विरोधकारिणी द्वेषकारिणी आज्ञाविघातिनी नियोगधर्मेणापि पुरुषान्तरसङ्गता नाधाने नियोज्या | इतरा तु पतितैवेति ॥ ७ ॥ ततः सर्वांभिर्मघने कृते पश्चादासामेव मन्यनकर्त्रीणां या अत्यन्त बलवती उपनीतानां च त्रैवर्णिकानामन्यतमापि, अग्ने- म॑घनं यथेष्टं अग्निनिष्पत्तिं यावत्कुर्यात् ॥ ८ ॥ जातस्याग्नेर्लक्षणं रेखोल्लेखनादिरूपं कृत्वा तत्र स्थाने प्रवेश्य समिधं प्रतिप्य ब्रह्मोपवेशनं कुयात् ॥ ८ ॥ प्रभा । तथा द्रोहकारिणीं द्वेषकारिणों आज्ञासम्पादनमकुर्व्वत अन्येन पुंसा सङ्गताच न नियुजीत | द्रोहो जिघांसा, द्वेष: प्रसिद्धः ॥७॥ तत इति । उक्तक्रमेण सवाभिर्मन्यने कृते पश्चात् आसामन्य- तमा उपेतानामुपनीतानां त्रैवर्णिकानामन्यतमा या शक्ततमः अतिशयेन बलवती असवर्णा सवर्णा वा सा यथेष्टमग्निं मन्येत् | अग्निनिःसरणपर्य्यन्तं मन्यनं कुर्य्यादित्यर्थः ॥ ८ ॥ जातस्येति । जालस्येति संबन्धलक्षणा षष्ठी। नौ जाते