पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० कम प्रदीपः । [ १प्र. ७ख. ] आर्द्रा सशुषिरा चैव घुणी स्फुटिता तथा । न हिता यजमानानामरणित्तरारणिः ॥ १४ ॥ सप्तमः खण्डः । परिशिष्टप्रकाशः | सविरा सरन्ध्रा । घुषानी घुणादिना विशोर्णाक्यवा। शेषं निगदव्याख्यातम् ॥ १४ ॥ 1 सप्तमः खण्डः ॥ प्रभा । रथेः सकाशात् काठशकलमुवृत्य तेन प्रमन्यो निष्पनी भवेत् । सर्व्वदा द्वितीयाद्याधानेष्वपि । अन्येन काठन प्रमन्यकरणे दोष- माह योनीति मन्यः प्रमन्यः । यस्मादन्थेन काठेन प्रमन्यकर्त्ता योनिसङ्करदोषेण युज्यते, तस्मात् सर्व्वदेवोत्तरारणिनिष्पन्नः प्रमन्यो भवेत् इति पूर्व्वा तेऽर्थे हेतुवचनमुत्तराईम् ॥ १३ ॥ 1 अरण्योर्विशेषमाह आति। सशषिरा सच्छिद्रा घुणः कौटविशेषः । स अङ्गे यस्याः सा घुणाङ्गो । सष्टमन्यत् ॥ १४ ॥ इति सप्तमः खण्डः ।