पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ७ख. ] कम्प्रदीपः । मूचिकर्णवकाणि कन्धरा चापि पञ्चमी । अङ्गुष्ठमात्राण्येतानि हाङ्गुलं वक्ष उच्चते ॥ ८ ॥ अङ्गुष्ठमात्रं हृदयं चाङ्गुष्ठमुदरं स्मृतम् । एकाङ्गुष्ठा कटिज्ञेया हौ वस्तिौ तु गुह्यकम् ॥ ६॥ ऊरू जङ्गे च पादौ च चतुस्कं यथाक्रमम् । अरण्यवयवाह्येते याज्ञिकैः परिकीर्त्तिताः ॥ १० ॥ परिशिष्टप्रकाश: । अरण्यङ्गं तन्मानञ्चाह - कन्धरा ग्रीवा, बचोग्रीवा हृदययोर्मध्यम् । एतच मूलादारभ्य मानम् | वृचदार्वादीनां तथैव मानस्य श्रीलगिकत्वात् । शेषं निगदव्याख्यातम् ॥ ८ ॥ वस्तिर्नाभेरधोभागः । गुह्यमुपस्थ इति यावत् । शेषं सुगमम् ॥८॥ जरुजशापादं यथाक्रमं चतुरङ्गुष्ठाङ्गुष्ठैकाङ्गुष्ठम् । एतेऽरण्य- प्रभा । अरण्यवयवं तत्परिमाणवाह सूझचौति विभिः । वक् मुखम् । कन्धरा ग्रीवा | ग्रोवाहृदययोर्मध्यं वक्षः । सुगममन्यत् । एतच्च मूलादारभ्य मानं, हचदार्व्वादीनां तथैष मानस्योसर्गिक त्वादिति नारायणोपाध्यायाः ॥ ८ ॥ अङ्गुष्ठमात्रमिति | हौ अङ्गुष्ठौ । एवमुत्तरत्न | वस्तिर्नामे- रधोभागः । स्पष्टमन्यत् ॥ ८ ॥ उरू जङ्के चेति । उरु ज पादौ चेत्येतानि यथाक्रमं