पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ कप्रदीपः । अङ्गुष्ठाङ्गुलिमानं तु यत्र यवोपदिश्यते । तत्र तत्र बृहत्पर्ध्वग्रन्थिभिर्मिनुयात्सदा गोबालैः शणसंमिश्रैस्त्रिदृद्दृत्तमन॑शुकम् । व्यामप्रमाणं नेत्रं स्यात्ममध्यस्तेन पावकः ॥ ७ ॥ [ १प्र. ७ख. ]] ॥ ६ ॥ परिशिष्ट प्रकाश: 1. यत्र यत्र अङ्गुष्ठमानमेतावदङ्गुलिमानमेतत्कर्त्तव्यमुच्यते, तव सर्व्ववाङ्गुष्ठस्य यद्वन्धिस्थानं मध्यस्थितं तेन मानं सर्व्वदा कुर्य्यात् ॥ ६ ॥ प्रभा । शणसंमिश्रगोबालेस्सिगुणं वर्तुलं अंशकरहितं विस्तृतस्व हस्तइय#तिर्यगन्तरमानं नेत्रं रज्जुर्भवेत् । तेन नेत्रेणाग्नि- मैन्यनीयः ॥ ७ ॥ अङ्गुष्ठेति । बृहत्पर्व्वग्रन्थिभिः मध्यरेखाभिः । निगदव्याख्यात- मन्यत् ॥ ६ ॥ मन्यनसाधनं नेत्रमाह गोबालैरिति । शण संमिश्रर्गोबाल- में स्थादिति संबन्धः | नेवं रज्जुः । नेवं विशिनष्टि विष्टदिया- दिना । त्रिष्टत् त्रिगुणं, वृत्तं वर्तुलं, अनंशकं अंशरहितम् । अंगवस्तुन्तूनां क्षुद्रा अवयवाः । व्यामप्रमाणं विस्तृतसहस्त- बाहुइय तिर्य्यगन्तरालं व्याम इत्युच्यते । तत्परिमाणम् । तेन नेत्रेण प्रकर्षणाग्निर्मन्यनीयः ॥ ७ ॥

  • सहस्तवाडइय, इति स पुस्तके पाठः |