पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । परिशिष्टप्रकायः । तथा अपि वारणिं मथित्वाऽभ्यादध्यात् । पुण्यस्वेवानडुको- भवतीति सूत्रेणारणेयः पुण्य इत्युक्तम् । ततस्तमेवादध्यात् । हि यस्मास आरणीय: सव्वें: प्रशस्यते । पुण्यातिशयहेतुत्वात् । अन्वाहितेऽग्नौ # निर्वाण पुनराधानयोनेः स्वाधीनत्वाच । यैव हि प्रथमाधान योनिः सैव पुनराधानेऽपि । वैश्यकुलादीनां तु तथा गृह्यान्तरम् । योनित्वे न स्वाधीनतेति न प्राशस्त्यं तेषाम् । पूर्वैवानुगतेऽग्नौ योनिः । स्वयं च वक्ष्यति, - - [ १प्र. ख. ] इति । "पूर्व्येव योनिः पूर्व्वाहत् पुनराधानकर्मणि" । नन्वसावपि ऋद्धिसाधनत्र भवति, अनर्दुको भवती- त्युक्तते । वैश्यकुलाद्याहृतस्तु ऋडिसाधनम् । अतः स एव प्रशस्तो- नेतरः । तथाच गृह्यान्तरम् | ब्राह्मणकुलाइ ह्मवर्चसकामो- अग्निमाहत्यादधीत राजन्यादोजोवोर्यकामो वैश्यात्पुत्रपशकामो- ऽम्बरोषाहनधान्यकामस्त्वारणेयं पुण्यकोषकाम इति । तवाह । धनकत्वं यत्तस्वारथेयस्य तत्काम्यैः कभिर्ब्रह्मवर्चसादिसाधनै- स्वदाधारः । शान्तिं नौयते कम्मंदारा ऋडिसाधनत्वात् । अव चाधानं लक्षणपूर्वकं समन्वकमग्निस्थापनम् । न त्वरणि- निर्मन्यनम् । वैश्यकुलाव्याहते तदसम्भवात् । भाङ्पूर्वस्य दधाते- चारोपणवाचित्वात् ॥ १२ ॥ M · Ee

  • अनुगतेग्नौ इति क पुस्तके पाठः ।

बारणेयाग्निनिष्ठहोमैः इति ख ग पुस्तकयोः प्राठः ।