पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमप्रदोषः । [ १प्र. ६ख. ] मानक्रियायामुक्तायामनुक्ते मानकर्त्तरि । मानकृद्यजमानः स्थाहिदुषामेष निश्चयः ॥ ११॥ पुण्यमेवादधीताग्निं स हि सबै: प्रशस्यते । अनकत्वं यत्तस्य काम्यैस्तत् नीयते शमम् ॥ १२ ॥ परिशिष्टप्रकाशः । मानपरिभाषामाह- निगदव्याख्यातम् । ततश्चाङ्गुलादिमानं यजमानाङ्ग लेनेति सिद्धम् ॥ ११ ॥ वैश्यकुलादा अम्बरीषादेत्यादिसूत्रेणाग्नियोनयो बहव उक्ताः । प्रभा । इति । अन्ते च - “एष लेखविधिः प्रोक्तो ह्याक सर्वसु । सूक्ष्मास्ताऋजवः कार्य्या रेखास्ताः सुसमाहिताः ॥ एतानि तत्त्वतो ज्ञात्वा गृह्याकम्माणि कारयेत्” ॥ इति च। तदनयोः प्रकारयोर्विकल्पः । इयोरेव स्वशास्त्रोक्त त्वात् ॥ १० ॥ अङ्गुलिमानादिकं कस्य ग्रहीतव्यमित्यपेक्षायां मानपरि- भाषामाह मानकियायामिति । मानमेव क्रिया मानक्रिया । सा यवोक्ता मानकर्त्ता तु नोतः, तत्र यजमानो मानकर्त्ता स्यादित्येष विदुषां निर्णयः ॥ ११ ॥ पुण्यमेवेति । गोभिलेन वैश्यकुलादयो बहवोऽग्नियोनय-