पृष्ठम्:करणप्रकाशः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ आसन्नमनम् । . > कल्प्यते ,क, कई ’ के आसन्नस्थानि मानानि तदा पूर्ववत् क=सक वास्तवभिनं च, ल स्थाने ळ4इ, इत्यस्योत्थापनेनं जातं ( ल + इ ) अ२ + अ Fइ ) क ई–पाल्पसंख्या ( ल + + क अतः भिन्न -भe= लअ२ + इअ२ + अ अ२ क२ लक२ + इक२ = क१ क२ + '" लक-अ२ + इक२१२ + अ क२-लक२अ-इक२ अ२–भ३क, क२ (लकः + इक + क ) क२५क अ२_ -कः( ल इ +क क(लक२ + इक२ + क. क२ क२ + ) एवंः - - •_लअ२ + अ , लक२ + क१ लअ२ + अ १ + अ३३ लक२ + क + क२३ - लकअ२ + लक, अ+लक-अ-ई + लक३अ + अ क + अक३३ कe ( लक२+ क + क३इ) लक२अ२+ लक२, + लक२अ२३ + लक अ२ + अ क + कभs कe ( लक्र२+ क + कइ ) _ई ( अ, कe-क, अ:) कe (लक + क + क२इ) कe ( लक२+ क + क३इ) प्रथमान्तरस्यांशमानादस्यान्तरस्य मानमल्पं तदीयहरमानादस्य हमानं चाधिकमत उत्तरत आसन्नमानानि सूक्ष्माणि वास्तवभिन्नस्य नि कटस्थत्वादिति सिध्यति । अथैषां सिद्धान्तानां सूत्राणि । आसन्नमानस्य हशमाने अप्राप्तिगुण्ये साहिते क्रमेण । पृष्ठस्थितासनहरांशकाभ्यां तदा हरीशौ भवतोऽग्रिमस्य ॥ १ ॥ आसन्नमानयोरासन्नस्थयोरन्तरे भवेत् ।