पृष्ठम्:करणप्रकाशः.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आसन्नमानम् । ७१ ग ग घ+१ .च ( ग घ+१ )+ ग , छ{ च गव+१ )}+(गघ+१) १ घ च घ+१ छ( चघ+१ )+ अत्र तृतीये माने तृतीयलब्धिद्वितीयमानांशवधः प्रथममानांशयुक्तो हंशः । तृतीयलब्धिद्वितीयमानहरवधः प्रथममानहरयुक्तो हि हर इति दृश्यते । एवं चतुर्थमानादिषु च रीतिद्वंश्यते तेनासन्नमानद्वयज्ञानाल्लब्धि भ्योऽन्यासनमानानि सुखेन ज्ञायन्ते । अथ पूर्वागतप्रथमद्वितीययोरासन्नमानयोरन्तरेण याह्निमुत्पद्यते तत्रां शस्थाने रूपमिति दृश्यते । अथ कल्प्यते त्रीण्यासन्नस्थितान्यासन्न मानानि *a। के। के। अ२ कध कः एतत् सम्बन्धिनी लब्धिश्च छ, तदा पू २ भ३ _ लअ२ + अ, कल+क, " अ२ ० s =2 आ,अ २ , लभः + अ _लअकe + अ-क, n (लअ-क२+ ऊ, क२) क२ कe क२ ॐ लक२ +क, कe { लक क; ) =+ अ-क, 4 भ६२ । अत्राशमानं १, १३- अअनयोरन्तरांशमान 7कe {लक२+ क !) कः ’ क२ सममत इष्टपृष्ठस्थयोरन्तरे यदशमान तदेवाग्रिमेष्टयोरन्तरे भवत्यंशमानम्। परन्तु प्रथमद्वितीयासन्नमानयोरन्तरे वंशमानं रूपसमं पूर्वसिद्धं तेनासन्न स्थयोर्दूयोरासन्नमानयोरन्तरे सर्वदशमानं रूपं भवतीति सिध्यति । अथ पूर्वयुक्तितः अ, क, १ अ, क,८१ अतः पूर्वयुक्तितः अ, क, एतो वा अ, क, एतौ परस्परं ढौ भविष्यतो यतोऽन्यथा तदपवर्तना- केन रूपमपवर्यं भवति तदयुकमित्यत आसन्नमानेषु सर्वेषु हरीशं दुवे भवत इति सिध्यति ।