पृष्ठम्:करणप्रकाशः.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आसन्नमानम् । ७३ अंशस्थाने सदा रूपं चिन्त्यमेतच्च सर्वदा ॥ २ ॥ सर्वेष्वासन्नमानेषु हरीशौ भवन दृढीौ । तथोत्तरोत्तरं सूक्ष्माण्यासन्नानि भवन्ति हि ॥ ३ ॥ कल्प्यते = ; इदमासन्नमानं वास्तवभिन्नात् किञ्चिदल्पम् । र अस्य भिन्नस्य हरमानं क,। अस्मादयं तदा ? अस्मात् के; इदमेव निकटतरं वास्तवभिन्नस्य। यद्येवं न तर्हि क, कई अनयोरन्तरान् ई , क, अनयो रन्तरमल्पतरम् । म ; यतः ; < ई वाभि < के३ ( कई=अग्रिमासन्नम् ) म ) भ अतः ; ० केद= कक > २ - ३ अ२ स वा ककई के३३ भ३कख क्टर वावा , क १ >ड्सकस अथ क° > र। अतः १ > अः र-क,स । इदमसम्भवं यतः अ,र, कश्स अनयोरभिन्नसंख्ययोरन्तरं रूपाल्पमवशिष्यते ॥ , ६ ; कल्प्यते क', के३ आसन्नस्थमासन्नमानद्वयं तदा के ॐ इदं वास्तव- भिन्नवर्गादधिकं यदि ; > क, अन्यथाल्पमिति । यतो यदि सावयवल क अ, ब्धिः = ल तदा वास्तवभिन्नम्= =क्स की लक२•क. अतः __-याभि.कई __क_(कः अ अ-वाभि ) म, बाभि. क २kवाभि म२ क२ अ, (लक२+क, क२ (लअ२ + अ ) । अथ क, (लअ२ + अ, ) भ३ (लक२ + क ) -दक्षिणपक्षस्थसंख्ययोरन्त रोशमानम्=अ, आ,( लक, +क, ) - क, क, ( लअ +अ, ) = अअ लॉक' + २ अ अ लुक क +अभाक