पृष्ठम्:करणप्रकाशः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहयुयधिकारः । ४६ अत्रोपपत्तिः । सितोनाः षट् विभास्वभासूत्रयोरन्तरं कोटिकर्णयोः स्यात् । भुजश्च षट् । ततो ‘भुनाद्वर्गतात् कोटिकर्णान्तराप्त' मित्यादिना कोटिक ३ ४ पुंयोगः= | कर्णः = *=+डू=+ई। अत उपपन्नम् । ९८९, शेषोपपत्त्यर्थं भास्करन्नतिर्नरीक्ष्या । श्रीमत्कृपालस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितः शृङ्गविधौ तु हेतुः । इति करणप्रकाशस्य सद्वासनाय शृङ्गोन्नत्यधिकारः समाप्तः ॥८॥ अथ प्रहर्यधिकारः । अनपभुक्तौ स्वचरेऽर्पभुके नेऽथ चक्रिण्यधिकेऽनुलोमात् । चक्रस्थयोः नगतावनतल्पे गम्या युतेः स्या गताऽन्यथा स्यात् ॥ १ ॥ अनल्पभुक्तावधिकगतौ खचरेऽल्पभुक्तेर्गुहादूनेऽल्पेऽथ वक्रिणि खगेऽ . नुलोमादबक्राङ्गहादधिके द्वयोर्वक्रस्थयोर्नेहयोः शीङ्गतावपगतेर्गुहाद नल्सेऽधिके ग्रहयोर्युतिर्गम्या एष्या स्यादतोऽन्यथा तु गता स्यादित्यर्थः।। अत्रोपपत्तिीहगतिसंस्थानतेऽतिस्फुट ॥ १ ॥ अघक्रयमेकगयाश्च भक्क झुसयन्तरेणाऽन्तरलिप्तिकाः स्युः । दिनानि चक्रिण्यथ.भुक्तियुत्या शैया युतिस्तैरगता गता था ॥ २ ॥ स्पष्टार्थमुपपत्तिश्चाभिमठोकोपपात्ततः स्फुटा ॥ २ ॥ गतिरतरलिप्तिकाहता गतियोगाऽन्तरभाजिता तथा । अगते स्वमृणं गते का योगे वक्रगतेऽन्यथा समौ ॥ ३ ॥