पृष्ठम्:करणप्रकाशः.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ करणप्रकाशे । गतिश्रृंहयोरन्तरलिप्तभिर्हता एकस्मिन् ग्रहे वक्रिणि गयेयगेन- न्यथाऽन्तरेण भाजिता । लब्धाः कला अगते गम्ये योगं स्वं कार्या गते पोगे च ऋणं कार्याः । वक्रगते ग्रहे तु अन्यथा विपरीतं कार्याः। गभ्ये ऋण गते धनं कार्यास्तदा ते खेटौ समौ भवत इत्यर्थः । अत्रोपत्तिः । यद्येकस्मिन् ग्रहे वक्रिणि गतियोगेनान्यथा गत्यन्त रेणेकं दिनं तदा ग्रहान्तरलिप्ताभिः किम् । लब्धानि गम्यगतदिनानि अधीक | तत एकेन दिनेन ग्रहगतिकलास्तदा पूर्वागत गतगम्यर्दिनैः किम् । लब्धाश्चलनकलाः = अगx पंक ३॥ । धनर्णवासना चातिस्फुट। नखदिनेशरसऽर्केदिवाकरा दशगुणाः शठ घाणकलाः कुजात् । ९०|१२०|६०|१२०२ २० गंजमें गयो, वा युगयमाधुरसाऽम्बरभूमय दक्षता इह पतलवावृताः ॥ ४ ॥ ४०|२०|००६ ११०० कुजादीनां मध्यमाः परमाः शरकलाः कु. ९०। बु. १२० ।। गु. ६९ । शु. १२९ | श. १२९ । पातभागाश्च कु ४० । वु. २९ । गु. ८० । शु.६ ° । श. १०० ॥ अत्रोपपत्तिः । शीघ्रप्रतिवृत्तगोले ये शराः परमा उपलब्धास्ते पठि तास्तथा ग्रहमन्दोचवत्कुजादिपातानामत्यल्पगतिस्वात् स्वसमयोपलब्धाः स्थिरा भागाः पठिताः । तथा च स्वतन्त्रे छळुः । नन्दसूर्यरससूर्यभानवो दिग्गुणाः शेरकळाः कुजादितः । वेदलोचनगजाङ्खेन्दवः पातनाः स्युरथ दिग्गुणा लवाः ॥ आचार्येण लीदिता एव पठिता इति ॥ ४ ॥ युगाश्विनेः चक्रुतिरथोदा स्तम्बेरमाम्भोनिधयः खरामाः । व्यभेन्दुनिभ्न निजकर्णभकः कुलादितो रविस्कळा भवन्ति ।