पृष्ठम्:करणप्रकाशः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ करणप्रकारो । विवान्तरसूत्रं स्यादितेि सर्वे स्फुटमेव ॥ ४ ॥ भानुवार्जितसुधाकरांशकाः स्यात् सितं तिथि -१५ विभाजिताः सिते । व्योमकुञ्जरशशाङ्क-१८७ वर्जिताः स्यात् तथैव बहुलेऽसितं भवेत् ॥ ५ ॥ सित शुक्लपक्षे भानुवानंतसुधाकरांशकाः सूर्यानचन्द्रांशकाः पञ्चद- शभक्ताः सितं सिताङ्गुलानि स्यात् । बहुले कृष्णपक्षे तेऽन्तरांशा व्य मकुञ्जरशशाङ्कतो वर्जितास्ततः पञ्चदशहृता असितं स्यादित्यर्थः । अत्रोपपतिः । पञ्चदशभिरंशैरेकं सिताङ्गुलं प्रकल्प्यानुपातेन शुळाडू लानि भवन्ति शुऋपसे। कृष्णपक्षे तु सितम्= हैं । इदं द्वादशशुद्धं जातमासितम्=१२ =*=* । अत उपपन्नं स- १८०– १९ वैम् ॥ ९ ॥ बिन्दोर्बाहुः संनिवेशो यथाऽऽशं पश्चाद्देशे प्राङ्मुखी कोटिरस्मात् । च्यामिन्दोः पाश्चिमाशामुखी स्यात् कर्णस्तिर्यग्बाहुकोट्यश्रमध्ये ॥ ६ ॥ स्मप्यर्थम् ॥ ६ ॥ कर्णकोवियुजि षड्भरङ्कैर्मण्डी शशभृतः समालिखेत् । आनयेदपरतः सितं विधोः कर्णमार्गगमथासितेऽसितम् ॥ ७ ॥ स्पष्यर्थम् ॥ ७ ॥ सिताङ्ग-विश्लेषलेन नन्दा ६ हृता धिकाः स्यात् परिज्ञेखसूत्रम् । नीतेन शुक्लदनुकर्णगत्या वृत्तं लिखेत् तेन सितप्रचिट्यै ॥ ८॥ इति करणप्रकाशे ऽङ्गक्षत्यधिकारः ॥ ४ ॥ सिताङ्गयोरन्तरान नव हृता लब्धिश्च सिताङ्गनान्तरार्धेनाधिका परि लेखसूत्रं स्यादिति ।