पृष्ठम्:करणकौस्तुभः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः । ३७ •

गयस्ते शशिवद्वौ सभसि तद्यस्तं रवीन्द्र पुनः .. ३५ क्रान्तीषुभमुखं मुञ्चस्त्विति भवेद्य(वत्सम स्तोऽपपौ . ॥ ८॥ . :) तस्काटेन्दुः सुस्थिरे दर्यदानः पुठो व चैत्रादियोगस्य लिप्तः । भक्तधेन्दभुक्तिभागैर्बभिर्गर्यो यतः पातायस्य कालः ११९॥ तस्माद्द्धचे स्थितिदलं स्थिरचन्द्रसूर्य': पाते जयं निजनिजं परिशोध्य भूयः । क्रान्ती शशङ्करविजे समदिवियोज्येते योज्येऽन्यथा भवति तद्यतपतङ्गः ५.१०] सोऽप्यन्यथा भवति वैधृतिनापथै यो : रामन्नमर्कशशिनोस्तनुयोगखंण्ड) . शरोहृतं स्थितिदलस्य च नाडिकास्ताः पूर्वोत्तरं त्विति भवन्ति च पातमध्याद् ॥ ११ ॥ क्रान्रयन्तरं तनुयुतैर्दह्वतोऽपकं स्यात् थाबद्धेत्सुकृतकॉल इंइप्रदम् । स्नातं हुतं बहुफलमदमामनन्तिः यात्राविवाइब्रूखमाङ्गलिी ने अस्तम् । इति श्रीमन्महादेदै दैवज्ञविरचिते स्वकृतंतत्ना- दुदृते करणकौस्तुषे प्रताधिकारत्रयोदशी १ मे. ‘दिइययो°।