पृष्ठम्:करणकौस्तुभः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बहुशोऽधिकरः } शसंभवासंभवलक्षणं प्राङ्क चैिलोक्य धीमान् विदुषीत पाक्षतम् । पञ्चयज्ञादर्थख प्रगृह्य सखर्क भानू अपि च सुखार्थप्र ॥ १ ॥ यथैकाले श्रविक्षोभनू विभिन्नगतोऽपि वेर्युजांशाः पश्वेषुतोऽल्पा अपि चास्ति पातततऽधिकः संशय एव तस्य ॥ २॥ ५५ तोयदितेयेशगतै वि नशे दितेर्भतो द्वादशेगोऽधिं राक्रुः। भृगेन्द्रद्युध्येऽcपॅहिभट्टसंस्थस्तथा भृतौ वैकुंथर्भयंकगोऽपि ।। ३ ॥ मैत्रान्त्यखण्डे च कभः च. हस्तचतुष्कंसंस्थऽष्यंये वैश्वदेवे । मूलाधे खण्डे शुरुषार्कसंस्थं पतस्तदा मैयंषि चैकगोले ।। ४ ॥ इति | तसंभवासंभवासंभवलक्षणम्। स्ववंशकीर्तनम्रःसरं अन्थसमाप्तिवर्णनम् । इज़्ज़मनुवेदीन्खषिन्स्रष्टुं संतबर इति योऽभूत्र कश्यपो मानसोत्थः । हरिहरन्ननाथास्तेऽवतीर्णा येतोऽस्मात् जयति मुर्निवोऽसौ यस्स्मृतं पांघइन्जी औ१ ॥ तदन्वये प|वून एवं तत्र वंशावतंसोऽभवदुभतांसः । श्रीमन्महाज्यौतिषिविद्वदग्नयो नन्ना महादेव इति प्रसिद्धः ॥ २ ॥ तज्जाया किंतु जोइत्री विजयते बर्बाइनानी सदा तस्य तज्जनितः सुपुण्यनिचयः श्रीरङ्गनाथानुजः ।। कृष्णः कौङ्कणसत्तटाकनगरे देशस्थवर्यो बसन् तेनायं करणेषु कौस्तुभ इति ग्रन्थः कृतो धीमता ॥ ३ ॥ गणितभणितरम्यं दूषणापास्तसंघं(धं) दृढगुणबहुहारमोक्तपशभिरम्यम् । अभिनवरचनाभिः खेटप्रध्यादिकर्म वदति गणकवभाकृष्णनाथोक्ततन्त्रम् ॥ ४ ॥ १ ग, माणितं विदध्यात् ।