पृष्ठम्:करणकौस्तुभः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशोऽधिकारः ।

  • बुधा मुधा यत्र सदा भ्रमन्ति लल्लोऽपि मद्यः प्रतिपक्षभूमौ ।

बभ्राम पाते तत एव सम्यक्तत्साधनं स्वल्पतयऽभिधास्ये ॥ १ ॥ नन्दा इतायनलवमंमनडिकोनाः साधुस्रयोदश तथा द्विगुणास्त एव । १३। २७ ततुल्य योगाधिगते व्यतिपात एकोऽन्यो वैधृतिरस्त्वयनयुग्रविचन्द्रयोर्च ॥ २॥ योगश्चक्रदलं चक्रे युतेयताश्च नाडिका । स्वभोगनः खषभक्ता मध्यप्रतस्य मध्थत ॥ ३ ॥ यद्वा धनगघणभूपरिमितचछाकाङणनानवैः १५७६ २० नाडयूना दश सrध्रवेदघटिका सिद्धाः सदिङ्नाडिकः । १० ४० .. २४.१० , वृद्धेर्बलयुतेश्च संप्रतमिता न। ड्यः स्वभोग इंलाः संपष्ट षष्टिहुत दिनेऽत्र समता मध्यापने स्यनयोः ॥ ४ ॥ तद्यत येयसमये नं सुधीर्विदध्यं सम्यक्फुटपमसम्वमिहेन्दुसूर्यो। पातः शरः स्फुट इहाप्यपमौ च तज्ज्ये क्रान्तिर्विधोरिह सदा शरसंस्कृतैव ॥ ५ ॥ अपमजोरक्रमशिञ्जिनिकाखणदिति ॥ ६ ॥ इन्दोरोजपदस्थितस्य कुहचित्स्पष्टपमोकषमा दल्पो गय इतोऽधिकः समपदेऽध्यूह्मस्तु तव्यत्ययान् । पातवेच्छरतो विशुद्धयत् िविधोः क्रान्तिः पदव्यययोऽ थार्केन्द्वोर्विषयाहते द्विविहते स्पष्टऽपमज्ये तयोः ॥ ७ ॥ स्त्रुञ्जय।ढ्यं धनुरन्तरं यदि शैते पातेऽब्जभगे रह्ण गम्ये स्वं त्वथ पातभारकरगतं तत्रागनिने विधोः ।

  • अयं श्लोको ग. पुस्तके नास्ति ।

( ग. भू विरहित। २ ग. ते क्रान्तिज्यकेऽद:फले ॥ ७ ॥ ३ ग, स्पेनने ध° । ५ ग. &ज° ।