पृष्ठम्:करणकौस्तुभः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः । प्रजापतिः अपांवरसः लुब्धकः । अग्निः अगस्त्यः अपः ब्रह्महृद् धृवांशः २. .. ... : २ १ २ ६: १ २१ २३ २७ २५ शरः उ ४ ७ ४ ७ ८७७ अथ नैजदेशविहितधैवतः शरतोऽपि भादि खलु खेदाधिया । विदधीत यन्त्रलघपूर्वमतो निशि यातकाठमथे भग्रहयोः। खगयोगसlधनविधेः प्रयुतिं नृपजनाय विदधीत धिया ।। ५ ।। इदं गंथाछन्दः । भध्रुवंयुचरभेदकलाभ्यो यातयेयदिवसैगंभुवस्याः । भधाद्दिविघऽधिकहीने स्याद्युतिः कुटिलगे विपरीतम् ॥ ६ ॥ मध्यर्द्धतः स्फुटचरं ध्रुवस्वकीयात् साध्यं ततो दिनदलं तदधष्य चेष्टम् । लग्नं भुञ्चदपि निजोदयकैस्तदङ्गराइग्रन्चितार्कविवरे निशि यातनाड्यः ॥ ७ ॥ निज़निंजपलभाय सध्यघ्नं विधेयं स्थिरमिति सुखसिध्यै दस्रभादौ खमध्ये । उदयाति यदि वाऽस्तं प्राप्यमाने तयैव बुधमुद उंदयास्ते लग्नके साधनीये ॥ ८ ॥ कभशकटं धुचरस्तदा भिनत्ति गवि गजचन्द्रलवैर्यदाऽस्य याम्यः । १८ यदि विशिखः खशरङ्ग्लाधिकः स्यादिति शनिरिन्दुरसृग्जगत्क्षयः स्यात्।९॥ ५० यदाऽऋभस्थो दितिभच्च राहुर्भिनत्ति चन्द्रः शकटं कभस्थः । पातान्यथावे यदि भौममन्दौ युगान्तरे नेह युगेऽल्पबाणे ॥ १० ॥ इति श्रीमन्महादेवदेवशंतमंजष्णदैवज्ञविरचिते करणकौस्तुभे नक्षत्रेच्छयाधिकरो द्वादशः। १ ग. °ीतोऽङ' ।