पृष्ठम्:करणकौस्तुभः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः । मध्येन्द्वर्कजयन्तरेण विहता स्पष्टस्त्रगत्या र्हता । स्पष्ट वा स्वनति: पृथग्घुचरयोर्भदोऽन्तरं स्याच्छरः ॥ ७ ॥ स्फुटवलनलवश्चढणवंदधज्ञाः स्युः ४५ गगननवांचेसुद्धास्तज्ज्यकावगेहनत् । ९० ‘त्रिभर्णभववर्गान्सूलभक्ताऽनतिर्या । त्रिभगुणगुणिताऽसौ क्षेपसंस्कारयोग्या ॥ ८ ॥ एवं शरे विधिः कार्यो गुणहारविपर्ययात् । अभेदयोगे बाणः स्यात्तयोरन्तरसाधने ॥ ९ ॥

  • अंशानेऽपसव्यं कुजमुखखगयोः संगमेंऽशाधिके स्यात्

उठेखो मानयगधसम इह भवेदशुमदांऽन्तरं चेत् । मेनैक्यार्धाधिकेऽधो त्विह लघुनेि भवेद्भद्यगऽत्र नक्तं कुइक्कर्म किंतु ग्रहवदिह रवेलम्बनगं स्फुटार्थम्॥ १० ॥ इति श्रीमन्महादेवदैवज्ञरमजकृष्णदैवज्ञविरचिते करणकौस्तुभे ग्रहयुत्यधिकार एकादशः । १. ख, ‘भेदेऽन्त६ । २ ख. बेंतरे।