पृष्ठम्:करणकौस्तुभः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशेऽधिकारः ।

  • यत्संहितातिकुशलैर्बहुधा फलानि

खेटाहवे मुनिवरैः प्रतिपादितानि । तस्मातनोति विशदं कविकुंक्ष्णशर्मा तोषाय सर्वविदुषां खगयुद्धकर्म ॥ १ ॥ शरा रसाः सप्त खगास्तथाऽक्षः पृथत्रिभज्याश्रवणान्तरघ्नाः । ६ ७ ९ दन्तैगैजाब्जैर्दशभिस्तथाऽङ्गरामैः शूरैश्च क्रमशो विभक्तः ॥ २ ॥ ३२ १८ : १० ३६ + त्रिभज्यकायाः श्रवणेऽधिकोने कार्याः पृथक्स्थः फळहीनयुक्ताः । कुजादिबिम्बोथकलस्त्रिभक्ता बिम्बाञ्छनति भवन्ति तेषाम् ।। ३ ।। ऋज्वोर्गतैष्य युतिरत्र मन्दभुक्तेगृहाच्छीघजवेऽधिकोने । , वामं वनृज्घोरथं वक्रगैकोऽधिकस्तदैश्याल्पतरो गत चेत् ॥ ४ ॥ विश्लेषलिप्तश्च तयोर्विभक्ता गत्यन्तरेणाऽऽप्तदिनैगर्तष्यैः । ऋज्वोर्नृज्वञ्च युदैकघी जवैक्यभक्ताऽत्र युतिः असाध्या ॥ ५॥ इत्यातैर्दिवसैः खग समकलैौ स्तञ्चालित तं ततो। दृक्कर्म द्विविधं प्रसाध्य च तयोर्देयं पुराघपुनः। तुल्यौ राशिमुखेन तौ स्वविषयोदग्याम्यसूत्रस्थितो । यद्यक्षेण विना ध्रुवाभिमुखगौ द्वाभ्यां कदम्बोन्मुखौ ॥ ५ ॥ काय तद्विशिखौतु] तौ युतिघशारसूत्रे समाख्यौ स्फुटौ भ्रौंवे वा कुरुताग्रहौ स्वशरदि संस्थावथो ल३ि७ः । व्यस्ताशौ यदि तच्छरौ समदिशं चयैकभिनाश यो रिखोरन्तर्योगतो जिनहतं दृष्टान्तरे स्युः कराः ॥ ६ ॥ २४ खेळस्पष्टजवान्तराहतनतिंगेत्यन्तरेणोद्धता । मध्येनेन्द्विनयोः फुटा धुचरयोगेंदाख्ययोगे भवेत् ।

  • अयं श्लोक ग, पुस्तके मास्ति ।+ इयं श्लोकार्ध ग. धुस्तक एव दृश्यते ।

१ ग, धाग्निद्वैवि°। २ न. ‘सौ दृशुक्रिया ।