पृष्ठम्:करणकौस्तुभः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमोऽधिकारः ।

  • शृङ्गश्रतौं बहुविधं फलमामनन्ति

चन्द्रोदयेऽन्यदिवसे शशितुङ्गशृङ्गम् । लोके चमत्कृतिकरं तत आतनोति कृष्णो विचित्रगणितं शिवतुष्टिहेतोः ॥ १ ॥ मासाचे चरणेऽन्तिमेऽत्र दिवसे शृङ्गनेत्रत्तिर्जायते सूर्यास्तेऽप्युदयेऽत्र सूर्यहिमगू साध्य सपातौ तदा। यद्वा सावयवा गतैष्यतिथयः साध्या रविघ्न लवाः १२ तैर्मुक्तोनितभास्करोऽऊज इति वा पञ्चाङ्गन्तोऽर्कोऽप्यगुः ॥ २ ॥ क्रान्तेर्भागाः शीतगोषीणभागैः संस्कार्यास्ते साङ्गभाकपमांशैः । प्यकृदिन्दोर्देर्णनाक्षतो ये खासैरंशः संस्कृतस्तैश्च याम्यैः ॥ ३ ॥ द्विगुणतिथिविभक्तास्तेऽबुलाघं स्वदिकं वलनमथ शशाङ्कद्वयकेतः कटिभागः ।

  • इर इह तिथिभक्ताः षड्गुणेभ्यो हराप्तं

१५ ३६ ! . इररहितयुतं सतहले कोटिकणें ॥ ४ ॥ १इङ्ग्लेनात्र विधाय वृत्तं सूत्रेण तस्मिन्वलनं प्रदेयम् । शुक्ले पुरस्तात्परतोऽपि कृष्णे कोर्ट च केन्द्राद्वलनय सूत्रे ।। ५ ॥ दत्स्वऽश्र -कर्णेन विधाय वृत्तं तुङ्ग विषाणं हिमगोरवेहि । यदोषतत्वं वलनान्यदिस्थं किंचाल्पकस्मापरिलेखनेन ॥ ६ ॥ इति श्रीमन्महादेवंदेवत्रात्मजकृष्णदैवज्ञविरचिते करण कौस्तुभे चन्द्रशृङ्गनेनत्यधिकारो दशमः॥

  • अयं श्लोकों म. पुस्तके नास्ति ।

१ ग. °तं ततत° २ ग °नामसू* ।