पृष्ठम्:करणकौस्तुभः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न वगSIधीरः । ( * अधुना छांयधिकारो व्यक्ती क्रियते ।) प्राग्दृक्कर्मखगोऽधिकोऽस्तमयतोऽल्पो लग्नतोऽसौ भवेत् रात्रौ दृश्य इहास्य भोग्यसमयो लग्ने तु कालान्वितः । तन्मध्योदययुर्भवेद्दिनगतं खेटस्थ भूयोऽपि वा चन्द्रस्याङ्कपेलनितं स्फुटपंथो कार्यं दिनाद्युक्तचत् ।। १ ।। त्रिप्रश्नोदितचंखगश्रुचिगतसाध्यं प्रभागं ततो भाद्यद्रात्रिगतं भवेदथ च भा खेटस्य यन्त्रशतः। रांद्वा स्वच्छजयादिबिम्बितखगं पश्येद्दृगचन्नयेत् लम्बं वलुप्तमितुिं तु तेन विभजेत्तद्विम्बलम्बान्तरम् ॥ २ ॥ निघ्नं सूर्येभ ततो थुप्रयातं ज्ञात्वा नीचऽनुमित्या निशीतः। १२ तत्कालस्थात्खेचरात्तच्चराचैर्जुष्टच्छायादेर्विधोअॅपल।ढ्यः ॥ ३ ॥ प्राग्दृष्टिखटाङ्गभयुक्तभान्वोरल्पस्विनोऽन्यो हृदयोऽन्तराले । कालो खुशेषो दिधिगोदयेऽसौ निशागतो वा दिविगेऽल्पपुटे ।। ४ ॥ । तदूनिताढ्यो दिविगथुयातः सूर्यास्तकलानिशी यातकालः। ग्लाघोऽल्पपुष्टोऽनुमितासु यस्तचपलैर्युतो नो द्विगुणैः स्फुटोऽसौ ॥ ५॥ उदयास्ताधिकारोक्तस्फुटक्रान्तिविधानतः । पूर्वोक्तव।ङकोट्याधं तत्साधनमिहोदितम् ।। ६ ॥ । इति श्रीमन्मह। देच दैवज्ञरमनुकृष्णर्देवन्नविराचिते करणकौस्तुभ ग्रेइच्छायाधिकारो नवमः ॥

  • धनुलिहितोऽयं ग्रन्थः ख. ग. पुस्तकयोर्नास्ति ।

१ ग. 'पलान्वितं । २ ख. ग. °थं दिशधनमिहोद्धृताम् ॥ ६ ॥