पृष्ठम्:करणकौस्तुभः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ करणकौस्तुभः । कल्यो दृग्ग्रहसूर्ययोर्लघुरिनो लग्नं परोऽत्रान्तरे पूर्वोक्तां घंटिकाः परेऽङ्गभयुजोः कालांशकाः पर्वताः । उक्तेभ्यऽभ्यधिकैर्भविष्यति गतोऽस्तोऽस्पैरमीभिः पुरां पुटैरुद्रमतो ख़ुदेष्यंति ततः स्वल्पैरथीयैरिति ॥ ११ ॥ भोक्तेऽष्टकालांशवियोगलिप्तः खाध्राझिनिनां रविभोदयनः। ३० ० तत्सप्तमांस यदि पश्चिमे स्युस्तीः क्षेत्रलिप्त गतिजॉन्तराप्तः ।। १२ । बी जवैक्येन हृता गतैष्यैराप्तैर्दिनैरस्त उंतोदयः स्यात् । इभं निरुक्तौ रविणोदयस्तौ नित्योदयास्तांवथं संव्रवीमि । १३ ॥ सूर्यास्तकाले खचरोऽर्पकोऽकत्सषड्भसूर्यादधिकोऽभ्युदेति । रात्रौ च यान्यस्तमयेऽन्यथाऽसौ दृक्कर्मभाक् प्राकू परतस्तु खेटः ॥ १० ॥ खगास्केबलदुर्णीमास्ते सषड्भादिते नाङ्गभद्यार्कभौग्योऽपि युक्तः । संमध्योदयढ्यो निशायतकालो भवेत्तत्र तत्कालंखेटः स्फुटोऽसौ ॥ १५॥ मुहुस्तु चेन्दोर्याद गोषलख्यन्यूनोऽपि युक्तः प्रतिनाडिकं सः। पलद्वयेनैव भवेत्स्फुटोऽसौ किं तत्र तात्कालिकशीतंरश्मेः ॥ १६ । अष्टसँभा घातंयुतोनिता ये गजग्रहा नांगनगाश्च तैस्तु । ९८७८ तुल्ये रौ यात्युदयं तथाऽस्तं घटोद्भवोऽत्रास्फुटताऽस्तिं काचित् ॥१७॥ इति श्रीमन्महादेवदेवंज्ञात्मजकृष्णदैवज्ञविरचिते करणकौस्तुभ उदयस्ताधिकारोऽष्टपः । १ ख, ग, घीय खं°। २ क. ख. ‘नेमेंऽते । ३ ख. ‘भाग्यैः समेतः ।।