पृष्ठम्:करणकौस्तुभः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अष्टमोऽधिकारः...
  • निषेधयन्यस्तमिते सुरेज्ये भृगौ तुथा । वा शुभमङ्गलानि ।

तेन ग्रहणमुदयास्तकर्म अवम कृष्णः शिवतु कि.मः ॥ १ ॥ अस्तोदयसनंदिनं विदित्वा पूवोंक्तयु वरय खच रावणरश्मी । खग।च्चरं तद्दिनमिनं त्रिप्रश्नपुत्रस्य विद थd ,धमि।न् ॥ । २ ॥ शीघ्ङ्कधस्थकणाः स्युर्विंधोरको नगेन्दय । १२ १७ विश्वे रुद्राः खगास्तिथ्यःकालांशा.बुधशुक्रयोः।।. ३ ॥ कुटिलयो रहिताः शशिना त्वथों शरकलाः कुजतो रस खेन्दवः। १ २ ६ सगुणेन्दव इव चलाः क्रमखयुगीतकारःखयुगेन्दवः ॥४॥ १३६ ७५ १४० - ६ १४० खचेदः खपक्षाः खनागाः खतर्काः खखननाः कुधे धृ पतांशकाः स्युः । ४ ० भृग्वोः स्वंमध्शुकेन्द्रेण ईभ अथेषोः कळा वाऽइग़ानि त्रिभक्तः ।।५ ।। मन्दस्फुटारखेचरतोऽपि पातत् दोर्या स्वविक्षेपकठविनिर्धनी। स्वशीकर्णेन हता शरः स्याद्विपातमन्द फुटगोलादक्कें ॥ ६ ॥ अपमजक्रमसिञ्जिनिझ खगात्रिभयुतच्च तदूनित खेषुभिः। त्रिगुणहृत्कलिकादिशरो हतस्त्वपमसंस्कृतं ये स भवेत्ञ् ॥ ७ ॥ अथ कुजरविजेज्या अस्तम।यन्ति “पश्चद् लघुगतय इनेते: प्राक् समुञ्चन्ति चेन्दोः । इदमपि विपरीतं द्राग् ज वाद्वा भूरचो ऍदि न कुटिलग तौ पूर्वमेतद्धहूक्त म् ॥ ८ ॥ परे प्राक् त्रिभाढयोनितखेटतो येऽपमा।क्षांशसंस्कारतो नम्रभागः । खनन्दच्युताश्चोन्नतांशस्तु तज्ज्ये नतांश यका १ पनिघ्नी विभक्ता ।९॥ उन्नतशिज्ययाऽऽप्तः कलास्ताः खगे होकभित्रांश यो घणनम्रांशयोः। स्युर्धनणं परस्ताद्विलोमं खगे दृष्टिक्कमेंति खेटोदय स्ते त्विदम् ॥ १० ॥ १ ख. ‘क्त्याऽत्र खगर्षण‘ । ९.. शंत्रण के ।