पृष्ठम्:करणकौस्तुभः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ करणकौस्तुभः । चन्द्रे मृगाचे यदि सौम्यबणो मध्यग्र वद्युदिगुत्तरां ततः । याभ्येः शेरे याम्यहुताशमध्ये कर्कादिषट्के यदि याम्यंबाणः ॥ ८ ।। १९ नैत्रऽत्यस्यान्त इषबुदस्थे सौम्येशयोर्मध्य इनस्य वामम् । विधो भवंस्पर्शमुखं तु वृत्ते दिगष्टचिहे समदन्तकोष्ठे ॥ ९ ॥ शेषं स्थिरं . यद्वहणद्वयेऽपि विलम्बनायं गदितं तदत्र । सर्वे सुधीभिः परियोजनीयं परेङ्गितज्ञा विधृधः स्वभावतः ॥ १० ॥ दिध्यर्ध्यक्षेष्वङ्गषट् सप्त सप्त सप्ताष्टच्छन्नाङ्घ्रयुद्धालुधैः । ग्रासे भानोः खग्रहांशाभ्यश्च खग्रासोऽक्ष्णैर्धन्मिते भूद्भयं च ।। ११ ।।। सूयस्य च्छन्नाः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ ३. अस्रयः, २, ३ ४ : १. ९ ६ ६ ७ ७ ७ ८ - खच्छन्नम् ० ० १९ ३० अश्रयः १.२ श्रीमन्महा।देवदैत्रेदात्मजंकृष्णदैवज्ञविराचिते करणकौस्तुभे , तिथिपत्रादेव ग्रहणद्वयसाधीनाधिकारः सप्तमः । ( ,



१ ग.° स्थचयो । २ ख. १. धः धियैव ।