पृष्ठम्:करणकौस्तुभः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽधिकारः । न्यगुणैविध रविस्तिथिपत्रतः समचगस्य गतागतयोर्युतिम् । कुरु तिथेः शशिराहुतनू ततः स्थितिशरादिकमत्र पुरोदितम् ॥ १ ॥ युस्या हेता दन्तरसा विधोः स्युर्बिम्बाङ्गलान्यर्जुनवाक्षचन्द्राः।। ६३२ १५९५ युयोर्युता द्रुमा धृतिरत्र योगदलं द्वयोस्तत्तरणेरितेः स्यात् ।। २॥ । निजेन्दुपर्वणि त्रिमैर्युतनितस्य दोर्टहे । रवेर्युतायनस्य भूद्यं द्वयं स्वसूर्यदिक् ॥ ३ ॥ १ २ २ नते पञ्च काष्ठातिथी नाडिके स्याच्छशी सार्धभूदौ परे प्राचि याम्याम् । । ५ १० १५ १ १॥ २ उदसंस्कृताघभ्यो बाणदितो यमोदग्भवैः सव्यमेतैरसध्यम् ॥ ४ ॥ मध्योऽन्यदि खग्रहणं तु शेषं मध्यापरे प्राग्ग्रसनाधिभिश्च । स्तः स्पर्शमोक्षाविति खग्रह।च संमीलनोन्मीलनके चै बामम् ॥ ५॥ इदं भवेद्रविग्रहे विलोमत8शशिग्रहे । द्विधा इयं त्रिधा श्रयं युगानि सायकस्त्रिधा ।। ६ ।। रसाः १६धाऽगाश्चतुर्धा द्विधाऽष्टौ विधोश्छन्नजाश्चऽयस्तेऽङ्गुलायै । घटीभिर्द लैकार्थयुक्तैक परैः कुयुग्मBिधषष्ठोन्मितैर्मर्दजाश्च ।। ७ ॥ १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ चन्द्रश्नासाग्नयः २ २ ३ ३ ३ ४ ४ ४ १ १ १ ई. प्रासः १३ १४ १५ १६ १७ १८ १९ २० २१ २२ चन्ग्रासात्रयः ६ ६ ६ ६ ७ ७ ७ ७ ८ ८ मासः मर्दजा अयः १ २ ४ ६ २ ० ० ० १ . ’थिं च रवैि ' तिथि° ।