पृष्ठम्:करणकौस्तुभः.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ ६

षष्ठोऽधिकारः त्रिभोनितr दर्शविरामलग्नात्क्रान्त्यक्षसंस्कारलवा नतांशाः। । संस्करदिकास्तु हरो नतांशसिद्धांशबगवितसार्धपङ्किः ॥ १ ॥ २४ १०३० त्रिभोनिताकान्तरभागकाष्ठ लवोननिनाभिभुवो हराप्तः । । नाडथादिकं लम्वन्मर्कतोऽधिके हीने त्रिभोने खमृणं तिथौ स्यात् ॥२॥ घेईनलम्बनमितैर्देवैर्बियुयुक्कचित्रिभनतांशसिजिनी । स्वाम्बराम्बुधिलवोनिताङ्गुलाञ्चनतांशदिगसौ नति स्त्रिहृत् ॥ ३ ॥ ४० स्पृष्टभुक्तिविवराहता हता मध्यभुक्तिविवरेण सा स्फुष्टा । विधसंगुणितलम्बनं कैलास्तद्विहीनसहितार्द्रयगोः शरा ॥४ ॥ १३ छमताद्विनति संस्कृतदथो षड्गुणस्थितिछवैवंयुयुतात् । द्विस्थदर्शभवचित्रिभोदयाळूबने कथितवत्तिथौ कुरु ॥ ५ ॥ मध्येमे स्थितिमिहीनयुते तौ संपर्शमक्षसमेयौ परिवेयौ । भूर्दतेऽपि च निमीलनमेवोन्मीलनं च सुखंधिया अविधेयम् ॥ ६ ॥ सांगूठेन स्थितिखण्डकेन स्वीयं स्वकीयेन हृतं स्वंभीष्टम् । रूपाधियुग्यं कृतकंन्दीढयमभीप्सितासश्रमिदं पिधानम् ॥ ७ ॥ इति श्रीब्रून्महादेवदैत्रज्ञमक्रुष्णुदैवज्ञविरचिते स्वकृततन्त्ररस्नादुद्धृते कॅरणकौस्तुभे सूर्यग्रहणाधिकारः षष्ठंः ॥ ६ ॥ } + है के कभी भी १