पृष्ठम्:करणकौस्तुभः.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कंरणकौस्तुभः । देयौ ज्यकावदथ मध्येशरो यथाशः केन्द्राफिमेर्वलनचिहथैवस्य सूत्रे ।। २०. पुच्छाननगते देयः स्पर्शमध्ये विमुक्तिजे । शरत्रयगते चित्ते वृत्तानां त्रितये शुभे ॥ २१ ॥ ग्राहकरखण्डभवे ग्रहमध्यमुक्ति मितिस्त्वथ मध्यशराग्रात् । स्पर्शविमुक्तिशराग्रगेरै प्रग्रहमुक्तिपथावथ केन्द्रात् ।। २२ ॥ मानार्धविश्लेषभचाउँतिर्या तद्वत्तितन्मार्गयुतिद्वयेऽपि । ये छादकार्थप्रभवे तृती ते संमीलनोन्मीलनके च वेधे ॥ २३ ॥ छन्नहताभिमतं स्थितिभक्तमग्रियुतं निगमावधि सैकम् । आगजगद्धिवियुङ्कुयुगूषेमिर्हपिधानमदः थाितितो ब॥ २४ ।। A इंद्रनेतसमायुता मधुगतैर्मासैः पृथक्सेश्वराः ११ स्वाभाष्यंशयुताखिरामचिहृता लम्भैर्युतास्तेऽधिकैः । ७० मासाः स्युर्गुणित भुवा च धेियता खम्भोधिभिः साक्षिभिः। ४० ।१५. भुक्तन्ते अप्रैल यजुर्भवति भूखत्रिंशद्रकान्वितः॥ ३० ॥ १ १ | ३० | १ द्विगुणितभगणाधे व्यग्घिनस्य प्रियुक्तं भवति शिखरितटं पर्धपो बर्तम्भनः । विधिशशिसुरैपेशवाम्बुपाग्भ्यन्तकानां द्युगणवदर्घिमासस्याऽऽगमोऽयत्र वैयः । धूम्रः कृष्णः कृष्णरक्तः पिशङ्गः पादैर्गुराँतीऽग्रजः सदाऽकैस्तु कृष्णः । स्पष्टः प्रोक्तः स्पष्टतायै विधिज्ञमोक्त्याऽस्माभिः पारिलेखोऽन्यथाऽग्रे॥२५॥ अर्क नृपांशरवीन्दुपिधानं दृग्विषयं न हि भानुविभावात् । दृगणितैक्यधियाऽखिलघच्च दत्तङ्गते विदधीत विधिज्ञः ।। २८ ।। इति श्रीमन्महादेघदैवज्ञत्मजकृष्णदैवज्ञविरचिते करणकौस्तुभे चन्द्रग्रहणाधिकारः पञ्चमः ॥ ५॥ ग. ‘त्तिमिव° । २ ग. 'भवोऽस्य सू° । ३ ग, वृतिः स्यात्त ४ ख. ६६ । ५ ख. तद्भव । ६ ख. षियुग । ७ ख. ग. °रपस्चैशाउँ° । ८ ख. °स्तोऽञ्जस्त” ।