पृष्ठम्:करणकौस्तुभः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः । व्यविन्दुज्यं स्वादिगंशहीना द्विन्यङ्गुलाघो विशिखो विधोः स्यात् । रामा हतोऽसौ कलिकादिको वा विराहुशीतद्युतिगोलदिकः ॥ १० ॥ युग्मे पदे मध्यशरस्य योगांस्थित्यग्निभागेन तथाऽन्तराश्च । ओोजे विलोमं ग्रहमुक्तिबाणौ चन्द्रग्रहे ते विपरीतदिकाः । ॥ ११ ॥ मानैक्य खण्डशर्वर्गवियोगमूलं त्रिन्नं जंबान्तरलवैर्वोित्दृतं स्थितिः सा । नाडीमुखा भवतीि मर्दमितिस्तथाऽत्र मानान्तरार्धविशिखादथ या स्थितिस्तु ॥ निजनिजाङ्र्वध्रयुतेषु पलैर्युता विरहिता मुखमुक्तिभवेत्स्थितिः । न्यगुविध विषमे तु पदेऽन्यथा समपदे स्थितिघत्कुरु मर्दके ॥ १३ ॥ पर्वाचसानं प्रहमध्यकालो वियुयुतः स्पर्शविमुक्तिकालौ । निजास्थितिभ्यां निजमर्दकाभ्यां संमीलनोन्मीलनके च चेदी ॥ १४ ॥ शेषे स्पश दिनस्येन्दयते मुक्तिस्तदूनितम् । युदलं तु रवे रात्रेस्तनितनिशदलम् ॥ १५ ॥ पूर्वापरं नतं चात्र वलनस्यात्र सिद्धये । प्रस्तोदयास्तयोरेव ज्ञेयं गणितकोविदैः ॥ १६ ॥ खडूनहतं ख़ुदलहूनतमस्य मौर्वीं स्पर्शादिकं पलहत त्रिभजीवयाऽऽप्त । यूषपरे नत उदग्यमंदिग्धिमांशोः क्रान्तिस्त्रिभायनयुताद्यसंस्कृतेज्य ।। १७ ।। क्षोदृता मानदलैक्यनिघ्नी स्पष्टकॅन्लाधा वलनस्य जीबा । भित्तौ शिलायां सुसमे पटे वा ज्ञः पारिलेखं विलिखेद्रवीन्द्वोः ॥१८॥ मानैक्यखण्डमित कर्कटकेन वृत्तं साध्यं पिधेयशकलेन तदन्तराले । दिङ्मुद्रितं प्रथमता वलनरस्य जीवै- } . न्द्रयां स्पाईंकी भवति सव्यमसव्यमत्र । १९॥ याम्योत्तरा यदि तु मोक्षभच प्रतेच्या वामं रवेर्चलनजेति शरौ तदग्रात् ।

ग. जालि° । २ ग. °तं तच्च व° । ३. जीवा आ|स्पा° ।