पृष्ठम्:करणकौस्तुभः.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽधिकारः। रविविधुग्रहमादरतोऽधुना गुणितशास्त्रसमर्थनहेतवे । मुनिवरे हुतदत्तफलं बहु गदितमत्र चमस्कृतितो ब्रुवे ॥ १ ॥ खगजवाडूतग स्यदिनाताखरसलरुधलदै रहितो युतः। भवति तत्समयोत्थखंगस्था घटिकयेति कलादि विहीनयुक् ॥ २॥ | पवन्त एवं रविशङ्कचन्द्रान्संचय राहूनरवभुजः । इन्द्रारुपकैः स्याद्यसंभवोऽत्र याम्यैर्गजोनैरपि चेद्भवेस्तु ।। ३. पक्षेऽथवाऽङ्गौ रबिभिश्च मासैः पक्षोनितैः पक्षयुतैश्च तैर्चा । ४, ६ १२ व्यगभुजांशैर्जुहसंभवस्तं विलोक्य धीमान्गणितं विदध्यात् ॥ ४ # पक्षभवं चलनं व्यगुसूर्यं खं तिथयः खयमा शुपूर्वशः। १५ स्याद्वसमासभवं तु तथैव षण्निगमा जगती कथितं शैः ॥५॥ ४१ सूर्यगती रसहस्राबिबिम्बं स्वीयदशांशयुगङ्ग्लपूर्वम्। वैदनगैर्विता विधुविश्वं भुक्तिकळाः शशिनोऽङलपूर्वम् ॥ ६ ॥ ७४ इन्दुगतिः पृथिवीभृतिबिम्बमाकृतिहृत्स्वखशैललंबोन की "; २२ भास्करभुक्तिनगाप्तिविहीनं केचनः राहुतनं प्रवदन्ति ॥ ७ ॥ ७० शीतकरं तिमिरं तु पिधत्ते तीक्ष्णकरं च निशाकरमूर्तिः । यहूं विधानपिधेयदलैक्यं मान दलैक्यमिदं विशरं तवं ।। ८ ॥ भुयारस्थगितं तु पिधेयवियुक्तं खग्रहणं गदितं परिशेषम् । प्राभरतस्तु विधोर्मुखमोक्षौ क्रान्तिवृतेस्तरणेर्विपरीतम् ॥ ९ ॥ १ ,'स्त्रं सेशलखाधितमङ्गु१ २ ख. ग. ‘तु पिधेयविधान के