पृष्ठम्:करणकौस्तुभः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ करणकौस्तुभः । खखषट्प्रभश्रुतिहुतास्तु ततो भुजभगका इह तुरीयलवाः । अथवाऽत्र यन्त्ररूखमौर्विकया खखषता श्रुतिरतोऽपि रुचिः ॥ ३२४ ॥ ७ $ ० ० जलसमभुचि वृत्तस्यैव केन्द्रस्थज्ञाङ्को विंशति संरति भागं तत्र चिते परैन्द्रयौ । तदुपरगतसूत्रस्याधंमुळ६य साध्य वृतितिमिमुखपुच्छे सूत्रमन्ये दिशौ स्तः । २५ ॥ वाक्पमज्यागुणितेऽङ्कणं लम्बज्ययाऽऽप्तः सभुजोऽर्कदिक् स्यात् । याम्याक्षभासंस्कृत एवमत्र भुजेषुभावगीचियोगमूलम् ॥ २६ ॥ कोटिः शलाके भुजकोटिसंख्ये भाग्रातृकेन्द्राच तथा निवेश्ये । यष्टयग्रयोगो वरुणेन्द्रकाष्ठे कोटिस्ततोऽन्ये तिमितो भुजो वाचा ॥ २७ ॥ स्पष्टा क्रान्तिः खेटतः क्रान्तितश्च बहु कोटिं साधयित्वा दिशश्च । दद्यधीमान्केन्द्रतः पूर्वतोऽत्र कोटिं खेटे प्राक्षाले परस्याम् ।। २८ ॥ प्रत्यसंस्थश्चेत्तदग्नात्स्खदिस्थं बाहुं छायां बाहुकेन्द्रान्तराः । बाहुच्छायायोगसंस्थं नरं तं कृत्वा बिन्दोः सूत्रमेकं प्रसार्य ॥ २९ ॥ शङ्कोरग्रे तद्यथा स्यान्नले च वंशाधारे सुस्थिरे कोटिमन्ये । प्रत्ययखेटे पूर्वगां पूर्वगेऽत्र प्रत्यकूसंस्थां भाग्रतः सूत्रबाहूं ॥ ३० ॥ तसूत्रदृष्घृथा नलिकैफरन्ध्रात्संदर्शयेल्वे खचरं विधिज्ञ । दिवैच पूर्वं विरचय्य सर्वं दृक्शास्त्रसम्यप्रतिपादनार्थम् ।। ३१ ।। तथैव सर्वे परिसध्य देयं कोट्यादि वामं शुचिभाष्टमीकम् । संस्थाप्य केन्द्रं प्रतिबिम्बितं के खेटं प्रपश्येमलके विसूत्रे ।। ३२॥ इति श्रीमन्महादेवदैवज्ञरमजकृष्णदैवज्ञविरचिते “करण- कौस्तुभे त्रिप्रश्नाधिकारश्चतुर्थः ! ४ ॥ १ क व सर्वं ।