पृष्ठम्:करणकौस्तुभः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः । १९ हिमकरप्रमुखेविषुसंस्कृताऽपमगुणाश्चरमुक्तवदनयेत् । इति भतोऽपि तथा दिनरात्रिके स्विह विशेषमलं ब्रुवतेऽपरे ॥ १५ ॥

  1. ¥ गगनगस्थितभोदयसंगुणा निजगतिः खखनागकुङ्कपलैः ।

१८०० गगनषद्धटिकाः सहितास्ततो दलमहस्त्विदमन्वितधूनितम् । चरपलैड्रिगुणैः खलु गोलयोरिति विलोमविधौ रजनीमिति ॥ १६ ॥ इदं गाथाछन्दः । अतीतो भवेस्काल ऐन्द्यां परत्रावशेषोऽपि पूर्वं परं चोन्नतं स्यात् । भवेदुन्नतेनोनितं तत्रतं स्याद्दिनार्थं नतादुन्नतं वाऽन्यथाऽतः ॥ १७ ॥ उदग्याम्यगोले चरज्यन्वितो ना त्रिीवधसंज्ञो रसश्नमतात्सः । विलोमज्यकोनो भवेच्चेष्टसंज्ञो दिनार्धभृतिस्त्विष्टभक्ताद्यनिनी ॥ १८ ॥ अभीष्टश्रवोऽप्यस्य वर्गाद्युगेन्दैर्विहीनास्पदं से©भाभीष्टकाले । १४४ भवेदङ्गुलाद्याजुळे शङसूर्यरूपोऽभीष्टुभवर्गतः सार्कवर्गात् ।। १९ ॥ १४४ पदं चेङ्कणं भवेदथनिम्नी दिनार्धधृतिस्तेन भक्तेष्टसंसः । अथेष्टैनिताद्याद्विलोमं धनुर्यत्तदाप्तं रसैर्नाडिकाषं नतं स्यात् ॥ । २० ॥ । ननं तिथ्यधिकं चेत्स्यातिथ्यूननतजीवया । युता त्रिज्या नतस्येयं विलोमज्या भवेत्सदा ॥ २१ ॥ क्रान्यक्षसंस्कारविहीनखाङ्कनः सनुनता यन्त्रळचा दिनार्थं । यन्त्रांशपौर्वो गुणिता खबाणैर्दिनार्धयन्त्रांशगुणोद्धृताऽस्याः ॥ । २२ ॥ चपांशकैः संगुणिताखूखण्ड(वाङ्गेष्ट्टतादुनत नाडिकाः स्युः । खनन्दाहता नाडिका चोनता या दिनाधड़ता लब्धमैव विनिघ्नी । R" यूखण्डोत्थयन्यांशपौर्या खबाणैर्हता लब्धकोदण्हतो यन्त्रभागाः२३॥ ५०