पृष्ठम्:करणकौस्तुभः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ करणौस्तुभः । प्रभाकराक्षभाकृती तयोर्युतेः पदं श्रुतिः। पलाभिधा प्रमाणिका पलप्रभाऽश्नसायकैः ॥ ८ ॥ हृत पलश्रवोद्धृता पलज्यका धनुस्तथा । पलांशकाः खमध्यतोऽनुदग्दिशोऽनुदस्थिताः ॥ ९ ॥ लम्बाभिधाः खनन्देभ्यो विशुद्धास्ते सदोत्तराः। लम्बज्यका तदीया या दर्यका साऽत्र कथ्यते ।। १० ॥ षोढ द्वौ जगती तथेन्द्रियविधा खं वैदधाऽधो नगा- ६ २ २७ क्षीण्यशाक्षिमही यमा गजभुवो विश्वे शर गोशराः । २५ २१ १८ १३ ५ ५९ गोवेदा रसपावकाः कृतयमा रुद्रा नगाझ बियत् ४९ ३६ २४ ११ ५७ ४० वेदास्त्र्यझिशिया देलान्यपमजान्येभ्यः प्रसाध्योऽपमः ॥ ११ ॥ २३ ११ सायनग्रहभुजांशका रसैर्भाजिता गतदलानि तद्युतिः । भोग्यशेषहतित रसांतियुखेटदिग्लवमुखोऽपमो भवेत् ॥ १२ ॥ ६ १०९ क्रास्यक्षसंस्कारलबा नताः स्युः खङ्गच्युताश्चोन्नतजा दिनार्थं । मध्योन्नतांशक्रममौर्विकतं व्योमाभ्रषट्कं अत्रणो दिना” ॥ १३ ॥ e = क्रान्तिज्यका नखलघोत्थितवर्गहीनैः सूर्येहेता पलभया गुणिताऽपमया। स्यासिञ्जिनी चरभघा दशसंगुणं य सत्कर्तृकं भवति सूक्ष्मतरं चरं वा ॥ १४ ॥ १ ग, °स्ततः।