पृष्ठम्:करणकौस्तुभः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशोऽधिकरः। ९ ई दास्रादौ धुघांशाः कृतिरिभशिखिनो नन्दबेदा द्विषट्काः ३८ ४९ ६२ यतकों वेदनन्दा रसदश च गजाशास्त्वगास्तु भाग्यात् । ६६ ९४ १०६ १०८ १२७ अथेन्द्राः पृथतियो वियदगशशिनरूयष्टचन्द्र गजङ् १४८ १५५ १७० १८३ ग्लायो द्यज्जद्विकाः स्युः कृतयुगलयमः खनियुग्मानि मूलात् ॥१॥ १९८ - २१२ २२४ २३० द्रथवध्यीण्यक्षतान्यथ कुरसयमा नागतवानि बाणा २४२. २५५ २६१ २५८ ॐ भं षपिण्डाः खदन्ताः शरयमलगुणः सप्तदेवाः खमन्स्ये । २७५ २८६ ३२० २ ३२५ - ३३७ ७ स्वर्ण तेष्वक्षभान्नाउछरत इनहतान्भ्रापरे यम्यवर्णा १२ यस्तं सैम्ये ध्रुवः स्युर्निजविषयभवंस्तेऽन्यथा हृयक्षासंस्थाः ॥२॥ दशाकः शरा व्यषिवेदा दशेश रसः खं नगाः खं पतङ्गश्च विश्वे १९ १२ ५ ३ १०,११. ६ ० ७० १२. १३ शिवा द्वौ च सप्ताग्नयो भूद्भयं च त्रयश्चाष्ट बणाः शरा युग्मषकाः। ११ २ ३७ १ २ ३ ४ ५ ५ ६२ श्रुतेः खानयोग्योऽर्थो जिनाथ नगाक्षीणि खं हस्तचित्रादि भेषु ३० ३५ ० २४ २७० बिशाखादिषट्के च कीत्रयेऽपि शरांश यमाशाः परेषां च सौम्याः ॥ ३ ॥ प्रजापस्यपांवस्सलुब्धाग्यगस्त्यधुघांश अपब्रह्महद्भागकाश्च कुषद् :यष्टचन्द्रः शशीभास्त्रिबणा नभाभा युगेभञ्जकाः पञ्चबाणाः । ६१. १८३ ८१ ५९३ ८७ १८४ ५५ अरांशास्तदीयः खवेदाश्च रामाः स्रवेद इभः सप्तशैला नगश्च ४० ४० ८ ७७७ खरामा इमे लुब्धकागस्त्ययोश्च यमाशः परेषां च ते सौम्यदिकः ।।४।।