पृष्ठम्:करणकौस्तुभः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकस्तुभः । वक्रचक्रामौढ्यमैौढयांशतेंऽशः पुष्टश्चाल्पाः केन्द्र नन्दनिघ्नाः । भौमद्भक्ता वेदपिण्डार्टीबाणैः यातायातान्यर्कज्ञांशा दिनानि ॥ २६ ॥ ४ २८ ८ ५ भै।मोदयद्दिकरदिग्युगैश्च कौटिल्यमार्गस्तमयेदयाः स्युः। १० २ १० ४ मालैः सुरेज्योदयतः सषादवेदैर्युगैः सधयुगैर्युषा च ॥ २७ ॥ ४ ४ ४। १, भन्दद्याद्र मयुगाग्निभिश्च दलान्वितैः साक्षिभुषा क्रमेण । A_A h A परोदयद्वक्रगतः परास्तं पूवोदय मार्गे इतोऽस्त ऐन्द्याम् ।। २८ ॥ पदयो ज्ञस्य दिनैरभीभिदन्ताग्निभूषत्रिदैर्देश्च ॥ ३२ ३ १६ ३ ३२ ३२ ततस्ततस्ते भृगुजस्य तद्वक्रादयः स्युर्दिवसैरमीभिः ॥ २९ ॥ खवेदपथैलियमैगजैश्च त्रिलोचनैः खान्नियमैः खशैलैः ॥ २४० २३ ८ २३ २३० ७० स्थूलं यतोऽस्मज्झटिति प्रबोधः संससु वक्ष्येऽग्रत एव सूक्ष्मम् ॥ ३० ॥ इति श्रीमन्महादेवंदेवमजश्रीकृष्णदैवज्ञविरचिते करण कौस्तुभे पञ्चतारास्पष्टीकरणाधिकारस्तृतीयः ।