पृष्ठम्:करणकौस्तुभः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
करणकौस्तुभः ।

चतुर्थेऽधिकारः ।

लङ्कयाँ भबनोदयास्त इभभान्यङ्काङ्कदस्राः क्रमा
२७८ २९९
दज्यशद्वयचह्नयो विघटिकः स्थायाः क्रमाद्व्युत्क्रमात् ।
३२३
हीनाढ्याः क्रमगोक्रमैश्वरदलैर्मेषान्निजा युक्रमा
उज़कातेऽप्यथ चेष्टकालजरवे ऍक्तायनांशस्य ये ॥ १ ॥
भोग्यांशाः स्वोदयध्न गगनगुणहृता भोग्यकालस्तथैव ।
३०
यातांशैथतकालोऽस्यभिमतघटिकानां पदेश्यो विशोध्यः॥
भोग्यैः शोध्यस्तदग्नयोदय इति च पुनः शेषमभ्राग्निनिघ्नम् ।
३०
युद्धश्रेणोदृतं तच्चमुखमजतः शुद्धभैर्योजितं स्यात् ॥ २॥
लग्नमदोऽयनभागविहीनं चेन विशुध्यति चेष्टत एष्यः।
खानिगुणानिजभोदयभक्तकुब्धलधेरुदयो रधिराढयः ।। ३ ।। ।
वैभोंग्पकालेन छनेन काछो युतः स्यादभीष्टेऽन्तरस्थोदयाढ्यः।
तनूभास्करावेकराशौ तदंशान्तरनोदयः खाग्निह्श्चेदभीष्टः ।। ४ ।।
३०
इनानलग्ने ड्रात्रात्स शोध्यः स चेद्रात्रिलग्नं सषड्भकेतः स्यात् ।
इनात्पूर्वेलनं विलोमप्रकाराप्रसाध्यं तथाऽभीष्टकालोऽपि तज्ज्ञेः ॥५॥
यच्चक्रखण्डं प्रथमं स सौम्यो गोलः परार्ध कथितः स याम्पः ।
सौम्यायने तद्रसभं मृगाद्यद्ययं कुराख चरोऽत्र तस्य ।। ६ ।।
उदगनुत्तरगोलगते रवौ चरपलैर्युतीनितनाडिकाः।
तिथिमित थुदलं द्विगुणं दिनं खरसशुद्धमिदं रजनीमितिः ॥ ७ ॥
१५ ६०


१ ख, ग्यः कालस्त ।